________________
११६ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्ठमम्मि जहन्नणं, सागरा अउस तीसई ॥ २३६ ॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नणं, तीसई सागरोवमा ॥ २४० ॥ तेत्तीसा सागराइं, उक्कोसेण ठिई भवे । चउसुपि विजयाईसु, जहन्नेणेक्कत्तीसई ॥ २४१ ॥ अजहन्नमणुक्कोसा, तेत्तीसं सागरोवमा । महाविमाणे सव्वट्ठ, ठिई एसा वियाहिया ॥ २४२ ।।
उत्तराध्ययनसूत्र अध्य०३६.
छाया- द्वै चैव सागरोपमे, उत्कर्षेण व्याख्याता ।
सौधर्म जघन्येन, एकं च पल्योपमम् ॥ २२० ॥ सागरोपमे साधिके द्वे, उत्कर्षेण व्याख्याता । ईशाने जघन्येन, साधिकं पल्योपमम् (एक) ॥ २२१ ॥ सागरोपमाणि च सप्तैव, उत्कर्षण स्थितिर्भवेत् । सानत्कुमारे जघन्येन, द्वे तु सागरोपमे ॥ २२२ ॥ साधिकानि सागरोपमाणि सप्त, उत्कर्षेण स्थितिर्भवेत् । माहेन्द्रे जघन्येन, साधिके द्वे सागरोपमे ॥२२३॥ दश चैव सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । ब्रह्मलोके जघन्येन, सप्त तु सागरोपमाणि ॥ २२४ ॥ चतुर्दश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । लान्तके जघन्येन, दश तु सागरोपमाणि ॥ २२५ ॥ सप्तदश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । महाशुक्र जघन्येन, चतुर्दश सागरोफ्माणि ॥ २२६ ॥