SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चतुर्थऽध्याय: ६. किम्पुरुषों के दो इन्द्र होते हैं – सत्पुरुष और महापुरुष । ७. महोरगों के दो इन्द्र होते हैं – अतिकाय और महाकाय । ८. गन्धर्वो के दो इन्द्र होते हैं - गीतरति और गीतयश । कायप्रवीचारा ा ऐशानात् । ४, ७. शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः । ४, ८. [ १०१ परेऽप्रवीचाराः । छाया ४, ९. कतिविहाणं भंते! परियारणा पण्णत्ता ? गोयमा ! पञ्चविहा पण्णत्ता; तं जहा - कायपरियारणा, फासपरियारणा, रूवपरियारणा, सहपरियारणा, मनपरियारणा भवणवासिवाणमंतरजोतिसि सोहम्मीसाणेसु कप्पेसु देवा कायपरियारणा, सांकुमारमाहिंदेसु कप्पेसु देवा फासपरियारणा, बंभलोयलंत गेसु कप्पेसु देवा रूवपरियारणा, महासुक्कसहस्सारेसु कप्पेसु देवा सद्दपरियारणा, आणयपाणयच्चारण अच्चुए देवा मरणपरियारखा, गवेजग अणुत्तरोववाइया देवा अपरियारगा । प्रज्ञापना पद ३४ प्रचारणा विषय स्थानांग स्थान २, उ० ४, सू० ११६. कतिविधा भगवन् प्रचाररणा प्रज्ञप्ता ? गौतम ! पञ्चविधा प्रज्ञप्ता, तद्यथा - कायप्रचारणा, स्पर्शप्रचारणा, रूपप्रचारणा, शब्दमचारणा, मनःप्रचारणा । भवनवासिव्यन्तरज्योतिष्कसौधर्मैशानेषु कल्पेषु देवाः कायप्रवीचारकाः । सानत्कुमारमाहेन्द्रयोः कल्पयोः देवाः स्पर्शप्रचारकाः । ब्रह्मलोकलान्तकयोः कल्पयोः देवाः रूप
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy