________________
तृतीयाध्यायः
[ ९३
पलिओवमाउ तिन्नि य, उक्कोसेण वियाहिया । आउट्ठिई मणुयाणं, अंतोमुहुत्तं जहन्निया॥
उत्तराध्ययन अध्याय ३६ गाथा १९८ मणुस्साणं भंते! केवइयं कालटिई परणात्ता ? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिगिणपलिओषमाइं ।
प्रज्ञापना पद ४ मनुष्याधिकार छाया- पल्योपमानि त्रीणि च, उत्कर्षेण व्याख्याता ।
पायुः स्थितिर्मनुजानां अन्तर्मुहुर्ते जघन्यका ॥ मनुष्याणां भगवन् ! कियति कालः स्थितिः प्रज्ञप्ता ? गौतम !
जघन्येनान्तर्मुहूर्तमुत्कर्षेण त्रीणि पल्योपमानि । भाषा टीका-मनुष्यों की जघन्य आयु अन्तर्मुहुर्त तथा अधिक से अधिक आयु तीन पल्य होती है। तिर्यग्योनिजानाञ्च।
३, ३६. पलिओवमाइं तिरिण उ उक्कोसेण वियाहिया । आउठिई थलयराणां अन्तोमुहुत्तं जहन्निया ॥
उत्तराध्ययन अध्याय ३६ गाथा १८३ गम्भवतिय चउप्पय थलयर पंचदिय तिरिक्ख जोणियाणं पुच्छा ? जहणणेणं अन्तोमुहत्तं उक्कोसेणां तिषिण पलिओवमाइं ।
प्रज्ञापना स्थितिपद ४ तिर्यगधिकार छाया- पल्योपमानि त्रीणि तु, उत्कर्षेण व्याख्याता।
आयुः स्थितिः स्थलचराणां अन्तर्मुहूर्त जघन्यका ॥