________________
EESECCCCCCCCCCCCCCCCCCCCCCCCCCCCCCCE
EEEEEEEEEEE
१३३१००
जैनरत्न- व्याख्यान वाचस्पति-श्रीलब्धिविजयः
99229995 ブラカラオ
गुणस्तुत्यष्टकम् |
FEEFEC
REFFEEEE TTEEEE
66
EEEEE
शार्दूलविक्रीडितम् ।
99
*
*********
EEEEE
जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्धे जनिः, मोती यज्जननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्। १ नन्देष्वङ्काराप्रमे स्थितवति श्रीविक्रमाद्वत्सरे, दीक्षां संसृतिनाशिनीं तु कमलाचार्यस्य पार्श्वेऽग्रहीत् । संयम्याक्षकदंबकं प्रतिदिनं धत्ते च यः सन्मतिं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् 1 2122 व्याख्यारञ्जितचित्तवृत्तिरखिलः संघोऽनघ श्चैडरो,
व्याख्यागिष्पतिरित्यदात् पदमलं यस्मै यथार्थं किल । रात्रीनायकसप्तनन्दवसुधावर्षे शुभे वैक्रमे,
तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥३॥ दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतः स्थितिं,
जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दुज्ज्वलाम् ।
BEEEEEEEEEEEEEEEEEE.