________________
(१४०) शिवजीका वचन नहीं माना और गौरी होनेके लिये तपस्या करनको चल पडी.
इस उपरके लेखसे सिद्ध हुआ कि महादेजी स्त्रीके बडे आधीन थे.
मत्स्य पुराणके १५७ और १५८ के अध्यायसे कार्तिकेयकी उत्पत्तिका बयान लिखते हैं सो वांचीसूत उवाच" प्रसन्ना तु ततो देवी, बोरकस्येति संस्तुता । प्रविवेश शुभं भत्तुं-भवनं भूधरात्मजा ॥ २० ॥ द्वारस्थो वोरको देवान् , हरदर्शनकाक्षिणः । व्यसयत् स्वकान्येव, गृहाण्यादरपूर्वकः ॥ २१ ॥ नास्त्यत्रावसरो देवा, देव्या सह वृषाकपिः । निर्भृतः क्रोडतीत्युक्ता, ययुस्ते च यथागतम् ॥ २२ ॥ गते वर्षे सहस्रे तु, देवास्त्वरितमानसाः । ज्वलनं चोदयामासु-तिं शंकरचेष्टितम् ॥ २३ ॥ प्रविश्य जालरन्ध्रेण, शुकरूपी हुताशनः । ददृशे शयने शत्र, रतं गिरिजया सह ॥ २४ ।। ददृशे तं च देवेशो, हुताशं शुकरूपिणम् । तमुवाच महादेवः, किञ्चित् कोपसमन्वितः ॥ २५ ॥ यस्मात्तु त्वत् कृतो विघ्न-स्तस्मात् त्वय्युपपद्यते । इत्युक्तः प्राञ्चलिर्वहि-रपिवद्वीयमाहितम् ॥ २६ ॥ तेनापूर्यत देवाँस्तत्-तत्कार्यविभेदतः। विपाव्य जठरं तेषां, वीर्य माहेश्वरं ततः ॥ २७ ॥