________________
............ ............. जैनाचार्य-श्रीमद्विजयकमलरिवर्य
गुणस्तुत्यष्टकम् ।
"शिखरिणीवृत्तम् ।”
सुरारातिक्षुब्धाऽमरमथितपीयूषजलधिपरिस्फूर्जत्तुङ्गोर्मिरुचिरुचिरं यस्य वचनम् । __ जनानामाल्हादं हृदि वितनुते तं गुणनिधि, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमानिशम् ॥ १॥ ." क मे स्वामी धन्यः सकलजनचेतःसुखकरः, क ते नाथः क्रूरो निखिलजनताखेदितमनाः । __ प्रतापौ संवादं तनुत इति यस्यापि च वेः, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥ २ ॥ निशाधीशज्योत्स्नानिवहविशदेलाधरशिरः
क्षरद्गङ्गावेलापटलविमलं यस्य वचनम् । सुभक्तानां नाशं नयति नितरां कल्मषचयं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥३॥
समुद्रं गाम्भीर्यात्तरणिमपि तेजोभिरनघैहिमांशुं वाक्च्छत्याद्विमलधिषणातः सुरगुरुम् ।
中中中中中中港下中学中樂本中中中中中中中中中中中州术中心和中中中中中中中中中中中中
-