SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ (८३) " वयस्यैराकृतस्तत्र, गतस्तत्कर्मसिद्धये । तासां वासांस्युपादाय, नीपमारुह्य सत्वरः ॥९॥ हसद्भिः प्रहसन बालैः, परिहासमुवाचह । अत्रागत्याबलाः काम, स्वं स्वं वासः प्रगृह्यताम् ॥ १० ॥ सत्यं वत्राणिनो नर्म, यद्यूयं व्रतकर्षिताः। न मयोदितपूर्व वा, अनृतं तदिमे विदुः ॥ ११ ॥ एकैकश प्रतीच्छध्वं, सहैवोतसुमध्यमाः । तस्य तक्षेलितं दृष्ट्वा, गोप्यः प्रेमपरिप्लुताः ॥ १२ ॥ वीडिताः प्रेक्ष्य चान्योन्यं, जातहासा न निर्ययुः । एवं ब्रुवति गोविन्दे, नर्मणाक्षिप्तचेतसः ॥ १३ ॥ आकंठमनाः शोतोदे, वेपमानास्तमब्रुवन् । माऽनयं भोः कृथास्त्वां तु, नंदगोपसुतं प्रियम् ॥१४॥ जानीमोऽङ्गबजलाध्यं, देहि वासांसि वेपिताः । श्यामसुन्दर ! ते दास्यः, करवाम तवोदितम् ॥ १५ ॥ देहि वासांसि धर्मज्ञ !, नोचेत् राज्ञे ब्रुवामहे । श्रीभगवानुवाचभवत्यो यदि मे दास्यो, मयोक्तं वा करिष्यथ । आत्रागत्य स्ववासांसि, प्रतीच्छन्तु शुचिस्मिताः ॥ १६ ॥ ततो जलाशयात् सर्वा, दारिकाः शीतवेपिताः । पाणिभ्यां योनिमाच्छाद्य, प्रोत्तेरुः शीतकार्षिताः ॥ १७ ॥ यूयं विवस्त्रा यदपोधृतवता, व्यगाहतैतत् तदुदेव हेलनम्। बद्धाञ्जलिं मुध्न्ध्यपनुत्तयेहसः, कृत्वा नमोऽधो वसनं -- -- प्रगृह्यताम् ॥ १९ ॥
SR No.022530
Book TitleMat Mimansa
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages236
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy