________________
D
સપ્તભંગી
જૈનદર્શનના અનેકાંત સિદ્ધાંતના સ્તંભરૂપ સપ્તભંગીના સ્વરૂપનું હવે નિરૂપણ કરે છે -
सर्वत्रायं ध्वनिर्विधि-प्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ।।४-१३।। अयं ध्वनि: - शब्दः, सर्वत्र विधिमुखेन निषेधमुखेन च, स्वार्थं नित्यानित्याद्यनेकान्तात्मकं वस्तु, अभिदधान:- प्रतिपादयन्, सप्तभङ्गीस्यादस्तीत्यादिवक्ष्यमाणप्रकारं सप्तधा प्रयोगमनुगच्छति ।।१३।। (प्रमाणनयतत्त्वालोक)
આ શબ્દ સર્વત્ર વિધિ અને નિષેધની પ્રધાનતાએ સ્વાર્થનું (નિત્યાનિત્યાદિ मनतम वस्तु-) प्रतिपाइन ती मते "स्यादस्ति, स्यान्नास्ति..." ઈત્યાદિ આગળ બતાવીશું, તે સપ્તભંગીનું સાત પ્રકારના પ્રયોગનું અનુસરણ કરે છે.
હવે સપ્તભંગીનું સ્વરૂપ સ્પષ્ટ કરતા જૈનતર્કભાષામાં કહ્યું છે કે,
केयं सप्तभङ्गीति चेदुच्यते-एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयो: समस्तयोश्च विधिनिषेधयो: कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ।(1) 1. अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्ति- एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधि-निषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ।।४-१४।। (प्रमाणनयतत्त्वालोक) एकत्र-जीवाजीवादी वस्तुनि, एकैकधर्मपर्यनुयोगवशात्-एकैकसत्त्वादिधर्मप्रश्नवशात्, अविरोधेन-प्रत्यक्षादिबाधापरिहारेण, व्यस्तयो:-पृथग्भूतयोः, समस्तयो:-समुदितयोश्च विधि-निषेधयोः कल्पनया-पर्यालोचनया