SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 162 (2) जो हि सुदेण विजाणदि अप्पाणं जाणगं सहावेण । तं सुदकेवलिमिसिणो भणति लोयप्पदीवयरा । । - प्रवचनसार, 1.33 2. सुदकेवलं च नाणं, दोण्णि वि सरिसाणि होन्ति बोहादो। सुदणाणं तु परोक्खं, पच्चक्खं केवलं नाणं । । - गोम्मटसार, जीवकाण्ड, 369 3. श्रुतमाप्तवचनमागम उपदेश ऐतिह्यमाम्नायं प्रवचनं जिनवचनमित्यनर्थानन्तरम्।सभाष्यतत्त्वार्थाधिगमसूत्र, 1.20 4. आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । उपचारादाप्तवचनं च । प्रमाणनयतत्त्वालोक 4.1-2 जैन धर्म-दर्शन : एक अनुशीलन मइपुव्वं सुयमुत्तं न मई सुयपुव्विया विसेसो ऽयं । पुव्वं पूरण- पालणभावाओ जं मई तस्स, पूरिज्जइ पाविज्ज दिज्जइ वा जं मईए णामेण पालिज्जइ य मईए गहियं इहरा पणसेज्जा ।। 5. (1) श्रुतं मतिपूर्वं द्ब्रयनेकद्वादशभेदम् । - तत्त्वार्थसूत्र, 1.20 (2) मइपुव्वं सुयमुत्तं - विशेषावश्यकभाष्य, दिव्यदर्शन ट्रस्ट, मुम्बई, गाथा 105 6. द्रष्टव्य, सर्वार्थसिद्धि, भारतीय ज्ञानपीठ, नई दिल्ली, 15वां संस्करण, 2009, पृ. 85 7. विशेषावश्यकभाष्य, गाथा 105 एवं 106 - 8. तत्त्वार्थवार्तिक, 1.20.7 9. मतिसामान्यनिर्देशान्न श्रोत्रं मतिपूर्वकम् । श्रुतं नियम्यते अशेषमतिपूर्वस्य वीक्षणात् । । - तत्त्वार्थश्लोकवार्तिक, 1.20.10 10. न स्मृत्यादि मतिज्ञानं श्रुतमेवं प्रसज्यते । मतिपूर्वत्वनियमात्तस्यास्य तु मतित्वतः । - तत्त्वार्थश्लोकवार्तिक 1.20.12 11. मतिर्हि बहिरंगं श्रुतस्य कारणं अन्तरंग तु श्रुतज्ञानावरणक्षयोपशमविशेषः । स च स्मृत्यादेर्मतिविशेषस्य नास्तीति न श्रुतत्वम् । - तत्त्वार्थश्लोकवार्तिक 1.20.13 की वृत्ति 12. (i) केवलणाणेणत्थे, णाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वयजोगं सुयं हवइ सेसं । - आवश्यकनियुक्ति, गाथा 78 (ii) जिनभद्रगणि ने भी इसकी चर्चा की है । - द्रष्टव्य, विशेषावश्यकभाष्य, गाथा 829 13. तत्त्वार्थभाष्य, 1.20 14. हारिभद्रीया, तत्त्वार्थवृत्ति, 1.20 पृ. 99 15. श्रुतज्ञानन्तु त्रिकालविषयं विशुद्धतरं चेति । - सभाष्यतत्त्वार्थाधिगमसूत्र, 1.20 16. व्यवहितविप्रकृष्टानेकसूक्ष्मार्थग्राहित्वाद्विशुद्धतरमुच्यते। - हारिभद्रीया तत्त्वार्थवृत्ति, तत्त्वार्थाधिगमसूत्र, स्वोपज्ञभाष्यनुसारि श्री हरिभद्रवृत्ति - समन्वित, श्री हर्षपुष्पामृत जैन
SR No.022522
Book TitleJain Dharm Darshan Ek Anushilan
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherPrakrit Bharti Academy
Publication Year2015
Total Pages508
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy