________________
७०
परा पल्योममधिकम् ॥ ३९ ॥
अर्थ-व्य-तर देवानु' (परा ) उत्ष्ट मायु (पल्योपमम् अधिकम् ) मे पढ्यथी ४ वधारे छे. ३७.
ज्योतिष्काणां च ॥४०॥
अर्थ — (ज्योतिष्काणां) ज्योतिष्ठ हेवानु' (च) पशु उत्ष्ट આયુ એક પલ્યથી કંઇક વધારે છે. ૪૦, तदष्टभागोऽपरा ॥४१॥
આયુ
अर्थ-ज्योतिष्ठ देवानुं (अपरा ) धन्य ( तदष्टभागः ) मे पढ्यना माईभा लागनी भराभर छे. ४१. लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४२॥
अर्थ — श्रह्मस्वर्गना अन्तभां रहेवावाजा (सर्वेषां ) समस्त (लौकान्तिकानां ) सन्ति देवानु' उत्कृष्ट अने धन्य मायु (अष्टौ सागरोपमाणि) माह सागरनु छे. ४२.
इति श्रीमदुस्वामीविरचिते तत्त्वार्थधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥४॥