SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ .मोहनीयकषायनोकषाय... ९ दर्शनचारित्रमोहनीया कषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यऽकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सा स्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्य प्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमाया लोभाः । तदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशःक्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सा स्त्रीपुन्नपुं-सकवेदाः । १४ दानादीनाम् । १७ नामगोत्रयोविंशतिः । १८........ १३ दानलाभभोगोपभोगवीर्याणाम् । १३ विंशतिर्नामगोत्रयोः । १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः । १९ शेषाणामन्तर्मुहूर्ता । २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मै- २५ कक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वन- वगाढस्थिताः ......... ! २६ सद्वेयसम्यक्त्व हास्य रतिपुरुषवेद २१ . मुहूर्तम् । ****** न्तानन्तप्रदेशाः । २५ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् । ६ अतोऽन्यत्पापम् । [३२] १ १८ सामायिकच्छेदोपस्थापनापरिहारविशु- १८ द्विसूक्ष्मसाम्पराययथाख्यातमिति चारि X X ३१ विपरीतं मनोज्ञस्य । ३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् X X ३७ शुक्ले चाद्ये पूर्वविदः । ४० येकयोग काययोगायोगानाम् । ४] एकाश्रये सवितर्कवीचारे पूर्वे । .......... शुभायुः...। X नवमोऽध्यायः । ६ उत्तमक्षमा मार्दवार्जव सत्यशौचसंयमस्त- । ६ उत्तमः क्षमा....... पस्त्यागा किञ्चन्यब्रह्मचर्याणि धर्मः । १७ एकादयो भाज्या युगपदेकस्मिन्नेकोन - १७ विंशतिः । त्रम् । २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्स- २२... र्गत पश्छेदपरिहारोपस्थापनाः । २७ उत्तमसंहनस्यैकाग्रचिन्तानिरोधो ध्यान- २७... मान्तर्मुहूर्तात् । . युष्कस्य । ......... ....... X यथाख्यातानि चारित्रम् | ....... विंशतेः । ... ... स्थापनानि । ... निरोधो ध्यानम् । २८ आमुहूर्तात् । ३३ विपरीतं मनोज्ञानाम् । धर्म्ममप्रमत्तसंयतस्य । ... क्षेत्रा ३८ उपशान्तक्षीणकषाययोश्च । ३९ शुक्ले चाये । ४२ तत्त्र्येककाययोगा .........। .........................सवितकें पूर्वं । ४३
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy