________________
२०१
दशमोऽध्यायः दग्धे बीजे ययात्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे नारोहति भवाङ्करः॥८॥ तदनन्तरमेवोलमालोकान्तात्स गच्छति । " पूर्वप्रयोगासंगत्वबन्धच्छेदोर्ध्वगौरवैः ॥९॥ कुलालचक्र दोलायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेह तथा सिद्धगतिः स्मृता ॥१०॥ मूल्लेपसंगानिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः । कर्मसंगविनिर्मोक्षात्तथा सिद्धगतिः स्मृता ॥११॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथाःगतिः। कर्मबन्धनविच्छेदात्सिद्धस्यापि तथेष्यते ॥१२॥ ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः । अघोगौरवधर्माणः पुद्गला इति चोदितम् ॥१३॥ यथावास्तिर्यगूधं च लोष्टवाय्वग्निवीतयः। स्वभावतः प्रवर्तन्ते तथोर्वं गतिरात्मनाम् ॥१४॥ अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते। . कर्मणः प्रतिघाताच प्रयोगाच्च तादिष्यते ॥१५॥ अधस्तिर्यगतोज़ च जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् ॥१६॥ द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः । समं तथैव सिद्धस्य गतिमोक्षभवक्षयाः ॥१७॥ उत्पत्तिश्च विनाशश्च प्रकाशतमसोरिह ।। युगपद्भवतो यद्वत् तथा निर्वाणकर्मणोः ॥१८॥ तन्वी मनोज्ञा सुराभिः पुण्या परमभास्वरा । प्राग्भारा नाम वसुधा लोकमूर्ध्नि व्यवस्थिता ॥ १९ ॥
१ वीतयः-तयः ।।