________________
१६३
अष्टमोऽध्यायः । सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते । एकैको ह्यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः । अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते न सङ्खयेयासङ्ख्येयानन्तप्रदेशाः । कुतोऽग्रहणयोग्यत्वात्पदेशानामिति एष प्रदेशबन्धो भवति ॥ २५ ॥
सर्व चैतदष्टविधं कर्म पुण्यं पापं च । तत्र
सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥ २६ ॥
सद्देद्यं भूतव्रत्यनुकम्पादिहेतुकम् सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकम् हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनीयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादीनां शुभं गोत्रमुच्चैर्गोत्रमित्यर्थः । इत्येतदष्टविधं कर्म पुण्यम् , अतोऽन्यत्पापम् ॥२६॥ इतितत्त्वार्थाधिगमसूत्रेषु अर्हत्प्रवचनसंग्रहेऽष्टमोऽध्यायः
समाप्तः॥८॥