________________
१६१
___ अष्टमोऽध्यायः
दानादीनाम् ॥ १४ ॥ अन्तरायः पञ्चविधः । तद्यथा । दानस्यान्तरायः लाभस्यान्तरायः भोगस्यान्तरायः उपभोगस्यान्तरायःवीर्यान्तराय इति॥१४॥
उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः।। आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५॥
आदितस्तिसृणां कर्मप्रकृतीनां ज्ञानवरणदर्शनावरणवेद्यानामन्तरायप्रकृतेश्च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥१५॥
सप्ततिर्मोहनीयस्य ॥ १६ ॥ मोहनीयकर्मप्रकृतेः सप्ततिः सागरोपमकोटीकोव्यः परा स्थितिः॥१६॥
नामगोत्रयोविंशतिः ॥ १७ ॥ नामगोत्रप्रकृत्योर्विंशतिः सागरोपमकोटीकोट्यः परा स्थितिः॥१७॥
त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ आयुष्कप्रकृतेस्त्रयस्त्रिंशत्सागरोपमानि परा स्थितिः ॥ १८ ॥ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १९ ॥ वेदनीयप्रकृतेरपरा द्वादश मुहूर्ताः स्थितिरिति ॥ १९ ॥
नामगोत्रयोरष्टौ ॥ २० ॥ नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥
शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ वेदनीयनामगोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरणदर्शनावरणमोहनीयायुष्कान्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्त भवति ॥२१॥
उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः ।
२१