SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु निःशीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥ निःशीलव्रतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामावो भवति । यथोक्तानि च ॥ १९ ॥ अथ दैवस्यायुषः क आस्रव इति । अत्रोच्यते-सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य । २० । १३४ संयमो विरतिर्व्रतमित्यनर्थान्तरम् । 'हिंसानृतेस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम्' इति वक्ष्यते ॥ संयमासंयमो देशविरतिरणुव्रतमित्यनर्थान्तरम्। 'देशसर्वतोऽणुमहती' इत्यपि वक्ष्यते ।। अकामनिर्जरा पराधीनतयानुरोधाच्चाकुशलनिवृत्तिराहारादिनिरोधश्च ।। बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः । तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि ॥ तदेवं सरागसंयमः संयमा संयमादीनि च दैवस्यायुष आस्रवा भवन्तीति ॥ २० ॥ अथ नाम्नः क आस्रव इति । अत्रोच्यतेयोगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आस्रवो भवतीति ॥ २१ ॥ विपरीतं शुभस्य ॥ २२ ॥ एतदुभयं विपरीतं शुभस्य नाम्न आस्रवो भवतीति ||२२|| किं चान्यत् १ अ. ६ सू. १६, १७, १८. २ अ. ७ सू. १. ३ अ. ७ सू. २. ४ अ. ८ सू. १२. ५ अ. ८ सू. १२.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy