SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थोऽध्यायः । अत्राह । उक्तं भवता भवप्रत्ययोऽवधिर्नारकदेवनामिति । तथौदायकेषु भावेषु देवगतिरिति । 'केवलिश्रुतसङ्घधर्मदेवीवर्णवादो दर्शनमोहस्य'' सरागसंयमादयो देवस्य' । 'नारकसम्मूर्छिनो नपुंसकानि' 'न देवी:' । तत्र के देवाः । कतिविधा वेति । अत्रोच्यते देवाश्चतुर्निकायाः ॥ १ ॥ देवाश्चतुर्निकाया भवन्ति । तान्परस्ताद्वक्ष्यामः ॥ १ ॥ तृतीयः पीतलेश्यः ॥ २ ॥ तेषां चतुर्णी देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति । कश्चासौ । ज्योतिष्क इति ॥ २ ॥ 1 1 दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥ ते च देवनिकाया यथासङ्खयमेवं विकल्पा भवन्ति । तद्यथा । १ अ. १ सू. २२. २ अ. २ सू. ६ भाष्ये । ३ अ. ६ सू. १४. ४ अ. ६ सू. २०. ५ अ. २ सू. ५०. ६ अ. २ सू. ५१. ७ वैमानिकानधिकृत्येदमुच्यते ऊर्ध्वलोकावसर इति । प्रधानत्वात्, अन्यथा भवनपतयोऽघोलोके, व्यन्तरज्योतिष्कास्तिर्यग्लोक इति । ८ अ. ४ सू. ११-१२-१३-१७.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy