________________
अथ चतुर्थोऽध्यायः ।
अत्राह । उक्तं भवता भवप्रत्ययोऽवधिर्नारकदेवनामिति । तथौदायकेषु भावेषु देवगतिरिति । 'केवलिश्रुतसङ्घधर्मदेवीवर्णवादो दर्शनमोहस्य'' सरागसंयमादयो देवस्य' । 'नारकसम्मूर्छिनो नपुंसकानि' 'न देवी:' । तत्र के देवाः । कतिविधा वेति । अत्रोच्यते
देवाश्चतुर्निकायाः ॥ १ ॥
देवाश्चतुर्निकाया भवन्ति । तान्परस्ताद्वक्ष्यामः ॥ १ ॥ तृतीयः पीतलेश्यः ॥ २ ॥
तेषां चतुर्णी देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति । कश्चासौ । ज्योतिष्क इति ॥ २ ॥
1
1
दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥
ते च देवनिकाया यथासङ्खयमेवं विकल्पा भवन्ति । तद्यथा ।
१ अ. १ सू. २२.
२ अ. २ सू. ६ भाष्ये ।
३ अ. ६ सू. १४.
४ अ. ६ सू. २०.
५ अ. २ सू. ५०.
६ अ. २ सू. ५१.
७ वैमानिकानधिकृत्येदमुच्यते ऊर्ध्वलोकावसर इति । प्रधानत्वात्, अन्यथा भवनपतयोऽघोलोके, व्यन्तरज्योतिष्कास्तिर्यग्लोक इति ।
८ अ. ४ सू. ११-१२-१३-१७.