________________
परिशिष्टम्-५
टिप्पणीप्रयुक्तग्रन्थाः
१. तत्त्वार्थसूत्रस्य श्रीहरिभद्रसूरिविहितवृत्तिः । २. तत्त्वार्थसूत्रस्य श्रीसिद्धसेनगणिविहितवृत्तिः । ३. तत्त्वार्थसूत्रस्य महो.श्री यशोविजयविहितवृत्तिरपूर्णा । ४. कर्मग्रन्थाः । प्राचीनाः नव्याच । ५. अभिधानराजेन्द्रः । ६. प्रज्ञापनासूत्रम्, सटीकम् । ७. नन्दिसूत्रम्, सटीकम् । ८. भगवतीसूत्रम्, सटीकम् । ९. उत्तराध्ययनसूत्रम्, सटीकम् । १०. विपाकसूत्रम्, सटीकम् । ११. अनुयोगद्वारसूत्रम्, सटीकम् । १२. आचारांगसूत्रम्, सटीकम् । १३. विशेषावश्यकभाष्यम् । १४. प्रवचनसारोद्धारः।