SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९४ ....... तुलनाविधानम् २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मै- ] २५ _.... क्षेत्रा-.. कक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वन वगादस्थिताः .....। न्तानन्तप्रदेशाः । | २६ सद्वेधसम्यक्त्वहास्यरतिपुरुषवेद२५ सद्वेधशुभायुर्नामगोत्राणि पुण्यम् । शुभायुः...। २६ अतोऽन्यत्पापम् । नवमोऽध्यायः। ६ उत्तमक्षमामार्दवार्जवसत्यशौचसंयमस्त- ६- उत्तमः क्षमा.... पस्त्यागाकिञ्चन्यब्रह्मथय्याणि धर्मः । १७ एकादयो भाज्या युगपदेकस्मिन्नेकोन- | १७ .... विंशतेः। विंशतिः । १८ सामायिकच्छेदोपस्थापनापरिहारविशु- | १८ .... द्धिसूक्ष्पसाम्पराययथाख्यातमिति चारि यथाख्यातानि चारित्रम् । त्रम् । आलोचनप्रतिक्रमणतदुभयविवेकव्युत्स- २२ .... गतपश्छेदपरिहारोपस्थापनाः । .... स्थापनानि । २७ उत्तमसंहनस्यैकाग्रचिन्तानिरोधो ध्यान- | २७ ... ... ... निरोधो ध्यानम् । मान्तर्मुहूर्तात् । आमुहूर्तात् । ३३ विपरीतं मनोज्ञानाम् । विपरीतं मनोज्ञस्य । ३७ ... ... ... ३६ आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य । धर्म्यम् ३८ उपशान्तक्षीणकषाययोश्च । ३७ शुक्ले चाघे पूर्वविदः । | ३९ शुक्ले चाधे। ४० येकयोगकाययोगायोगानाम् । | ४२ तत्त्येककाययोगा.... । ४१ एकाश्रये सवितर्कवीचारे पूर्वे । | ४३ .... सवितर्के पूर्व । दशमोऽध्यायः । बन्धहेत्वभावनिर्जराभ्यांकृत्स्नकर्मविप्र- २ ... निर्जराभ्याम् । मोक्षो मोक्षः। कृत्स्नकर्मक्षयो मोक्षः। औपशामिकादि भव्यत्वानांच। . औपशामिकादिभव्यत्वाभावाश्चान्यत्र केअन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्ध वलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । त्वेभ्यः।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy