SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् १८१ - उपशान्तक्षीणकषाययोश्च ॥ ३८ ॥ शुक्ले चाये ॥ ३९ ॥ पूर्वविदः ॥४०॥ परे केवलिनः ॥ ४१ ॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥ ४२ ॥ तत् त्र्येककाययोगायोगानाम् ।। ४३ ॥ एकाश्रये सवितर्के पूर्वे ॥ ४४ ॥ ; अविचारं द्वितीयम् ॥ ४५ ॥ वितर्कः श्रुतम् ॥४६॥ विचारोऽर्थव्यानयोगसंक्रान्तिः ॥ ४७ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपक क्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४८॥ पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४९ ॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥ ५० ॥ दशमोऽध्यायः । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ १ ॥ बन्धहेत्वभावनिर्जराभ्याम् ॥ २ ॥ __ कृत्स्नकर्मक्षयो मोक्षः ॥ ३ ॥ ' औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्यः ॥ ४ ॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥ ५ ॥ पूर्वप्रयोगादसङ्गत्वाद्धन्धच्छेदात्तथागतिपरिणामाच तद्गतिः ॥ ६ ॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥ ७ ॥
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy