SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ मूलसूत्राणि विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २९ ॥ एकसमयोऽविग्रहः ॥ ३०॥ एकं द्वौ वानाहारकः ॥ ३१ ॥ सम्मूर्छनगर्भोपपाता जन्म ॥ ३२ ॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३३ ॥ जराय्यण्डपोतजानां गर्भः ॥ ३४ ॥ नारकदेवानामुपपातः ॥ ३५ ॥ शेषाणां सम्मूर्छनम् ॥ ३६ ॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥ तेषां परं परं सूक्ष्मम् ॥ ३८ ॥ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥ अनन्तगुणे परे ॥ ४० ॥ अप्रतिघाते ॥ ४१ ॥ अनादिसम्बन्धे च ॥ ४२ ॥ सर्वस्य ॥ ४३ ॥ तदादीनि भाज्यानि युगपेदकस्याचतुर्थ्यः ॥ ४४ ।। निरुपभोगमन्त्यम् ॥ ४५ ॥ गर्भसम्मूर्छनजमाद्यम् ॥ ४६ ॥ वैक्रियमौपपातिकम् ॥ ४७ ॥ लब्धिप्रत्ययं च ॥ ४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥ न देवाः ॥ ५१ ॥ औपपातिकचरमदेहोत्तमपुरुषासंख्येयवर्षायुषोऽनपवायुषः ॥ ५२ ॥
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy