________________
.
.
(२४). तो हि यक्षायया बाल्यादपि मात्रैव पालितौः। इत्यार्योपपदी जाती महागिरिमुहस्तिनौ (९-३८).
રય પ્રજ્ઞાપના (પન્નવણા) સુની. પહેલા પદની ત્રીજી તથા ચેથી ગાથા નીચે મૂજબ છે."
ग्वायगवरवंसाओ, तेवीसइमेण धीरपुरिसेण । दुद्धरघरेण मुणिणा, पुव्वसुयसपिद्धबुद्धीर्णरे ॥३॥ (वाचकवरवंशे, प्रयोविंशतितमेन धीरपुरुषण; दुर्धरधरेण मुनिना, पूर्वश्रुतसमृद्धबुद्धिना). मुयसागरा विणेऊण (विएऊण), जेण सुयरयणमुत्तमं दिनं । सीसगणस्स भगवओ, तस्स नमो अजसामस्स ॥ ४ ॥ (श्रुतसागरात् विनयित्वा, येन श्रुतरत्नमुत्तमं दत्तं; शिष्यगणाय भगवते, तस्मै नमो आर्यश्यामाया)
२१ श्रीमुहस्तिनो पट्टे नवमौ, श्रीमुस्थितमुमतिबुद्धौ कौटिककाकन्दिको, कोटिशः मरिमन्त्रजापात, कोशे-भाण्डागारे सरिमन्त्रधारिखाद्वा, ताभ्यां कोटिकनान्ना गच्छोऽभूत् । अयं भावः । श्रीसुधर्माखामिनोऽष्टौ सूरीन् यावत् निर्ग्रन्थाः साधवोऽनगारा इत्यादि सामा
१ वाचकाः पूर्वविदः २ त्रयोविंशतितमेन-सुधर्मस्वामिन आरभ्य भगवानार्यश्यामात्रयोविंशतितमे एव ३ वाचकवरवंपान्तरगतः पूर्वश्रुतसमृद्धिबुद्धिरेव भवति. -मलयगिरिवत्तिः