________________
-
(२०) सूरिविनयमित्राख्यः शीलपित्रश्च रेवतीः। खममित्रो हरिमित्रो (ईन्मित्रो) द्वितीयोदयसूरयः ॥१२१॥ स्युस्खयोविंशतिरेवमुदयानां युगोचमाः। चतुर्युक्ते सहस्र द्वे मिलिताः सर्वसंख्यया ॥ १२२ ॥ एकावताराः सर्वेऽमी सूरयो जगदुत्तमाः । श्रीसुधर्माश्च जंबूश्च ख्यातौ तद्भवसिद्धिकौ ॥ १२३ ॥ अनेकातिशयोपेता महासत्वा भवन्त्यमी। घ्नन्ति सार्धद्वियोजन्यां दुर्भिक्षादीनुपद्रवान् ॥ १२४ ॥ १७. कल्पसूत्र स्थविरावली.
कोडियकाकंदरहितो वग्यावच्चसगुत्तेहितो इत्थ णं कोडियगणे नामं गणे निग्गए-तस्सणं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं च एवमाइज्जति,-से किं ते साहाओ ? साहाओ एवमाहिजंति, तं जहा, उच्चानागरी विज्माहरी वइरी,य मज्झिमिल्ला य । कोडियगणस्स एया हवंति चत्तारि साहाओ ॥ . .
थेरेस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्या, तं जहा-थेरे अज्जसंतिसेणिए माढरसगुत्ते, थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते ॥ थेरोहितोणं अज्जसंतिसेणिएहितो माढरसगुत्तहितो एत्थ णं. उच्चनागरी साहा