________________
(१२६) एरण्डयन्त्रपेडासु, बन्धच्छेदाधथा गतिः, कर्मबन्धनविच्छेदा-सिद्धस्यापि तथेष्यते. ॥१२॥ ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः; अधोगौरवधर्माणः, पुद्गला इति चोदितम्. ॥१३॥ यथाऽधस्तिर्यगूज़ च, लोष्टवाय्वग्निवीतयः; स्वभावतः प्रवर्तन्ते, तथोर्वं गतिरात्मनाम्.
॥१४॥ अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते; कर्मणः प्रतिघाताच, प्रयोगाच तदिष्यते. ॥१५॥ अधस्तिर्यगथोर्ध्व च, जीवानां कर्मजा गतिः; ऊध्वमेव तु तद्धमों, भवति क्षीणकर्मणाम्. ॥१६॥ द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः; समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः ॥१७॥ उत्पत्तिश्च विनाशश्च, प्रकाशतमसोरिह, युगपद्भवतो यद्वत् , तथा निर्वाणकर्मणोः ॥१८॥ तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा; पारभारानामवसुधा, लोकमूर्ध्नि व्यवस्थिता. ॥१९॥ नृलोकतुल्यविष्कम्भा, सितच्छन्ननिभा शुभा; ऊर्ध्वं तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः॥२०॥ तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः; सम्यक्त्वसिद्धतावस्था-हेत्वभावाच निष्क्रियाः. ॥२१॥