________________
सर्वार्थासद्धिः इति । भवति च । कथं ? इयर्ति पर्यायांस्तैर्वाऽर्यत इत्यर्थो द्रव्यं तस्मिन्निन्द्रियैः सन्निकृष्यमाणे तदव्यतिरेकाद्रूपादिष्वपि संव्यवहारो युज्यते ॥
किमिमे अवग्रहादयः सर्वस्येन्द्रियानिन्द्रियस्य भवन्ति उत कश्चिद्विषयविशेषोऽस्तीत्यत आह ॥
॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥ ___ व्यञ्जनमव्यक्तं शब्दादिजातं तस्यावग्रहो भवति । किमर्थमिदं ? नियमार्थ, अवग्रह एव नेहादय इति । स तर्हि एवकारः कर्तव्यो न कर्तव्यः ? । सिद्धे विधिरारभ्यमाणो नियमार्थ इति अन्तरेणैवकारं नियमार्थो भविष्यति ॥ ननुः अवग्रहग्रहणमुभयत्र तुल्यं तत्र किं कृतोऽयं विशेषः ? ॥ अर्थावाहव्यञ्जनावग्रहयोळक्ताव्यक्तकृतो विशेषः । कथम् ? । अभिनवशरावार्दीकरणवत् । यथा जलकणद्वित्रिसिक्तः शरावोऽभिनवो नार्दीभवति, स एव पुनःपुनः सिच्यमानः शनैस्तिम्यते, एवं श्रोत्रादिष्विन्द्रियेषु शब्दादिपरिणताः पुद्गला द्विव्यादिषु समयेषु गृह्यमाणा न व्यक्तीभवन्ति, पुनःपुनरवग्रहे सति व्यक्तीभवन्ति ॥ अतो व्यक्तग्रहणात्प्राग्व्यञ्जनावग्रहः। व्यक्तग्रहणमर्थावग्रहः । ततोऽव्यक्तावग्रहणादीहादयो न भवन्ति ।
सर्वेन्द्रियाणामविशेषण व्यञ्जनावग्रहप्रसङ्गे यत्रासम्भवस्तदर्थप्रतिषेधमाह
॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥
चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति । कुतः। अप्राप्यकारित्वात् ॥ यतोऽप्राप्तमर्थमविदिक्कं युक्तसन्नि१ विशेषाभावे षट् त्रिंशत्रिशतमातिज्ञानसंख्याविघटनादित्यभिप्रायः पूर्वपक्षिणः ।