SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ भूमिका. पुद्गलतत्त्वं, षष्ठसप्तमयोरास्रवतत्त्वं, अष्टमे बन्धतत्त्वं, नवमे संवरनिर्जरातत्त्वे, दशमे मोक्षतत्त्वमिति सप्ततत्त्वानि ऊहापोहाभ्यां निरूपितानि ॥ ___ एतद्ग्रन्थमुद्रणसमये श्रेष्ठिवरैः मुम्बापुरवासिभिः श्रीमद्भिः हीराचन्दात्मजैर्माणिकचन्देतिसुगृहीतनामधेयरस्मत्साहाय्यार्थमेकं देव नागराक्षरैलिखितं प्राचीनं पुस्तकं प्रेषितं, तत्तु प्रायोऽशुद्धं, तथा अस्मत्सुहृच्चूडामणिभूतैः श्वेतसरोवरा- ( श्रवणबेळगुळ )लङ्कारहीरवरैर्बिलिजिनदासशास्त्रिाभिरेकं कार्णाटलिप्यलंकृतं सुबोधटिप्पणीसंवलितं तालपत्रपुस्तकं प्राचीनं प्रेषितं तत्प्रायःशुद्धं, इत्युभयोरप्युकृपतिं न कदापि विस्मरिष्यामः ॥ तथाऽस्मास्वतिप्रणयिभिर्विपन्नजनानुकम्पाप्रवणैर्महापरोपकारिभिरकारणसुहृद्भिः अकलूजग्रामवासिभिगाँधीकुलावतंसनाथात्मजरामचन्द्रशर्मश्रेष्ठिवरैः वारंवारं प्रथमसंस्करणसमये मुद्रणकार्यविनापनयनेन यदुपकृतं तद्विषये कार्तश्यं कथमाविष्कर्तव्यमित्येव न जानीमः॥ . उपर्युध्दृतमाचार्यवृत्तं किञ्चिदिव लभ्यते । यदि च कैश्चित् तद्वृत्तं सकलमस्मत्सकाशे प्रहीयते तदा तदुपकारान् स्मृत्वा सर्वं तन्मुद्रयिष्यामः । अस्मिन् ग्रन्थमुद्रणे कचित्स्खलनं दृश्येत चेचत् 'गच्छतः स्खलनं न दोषायेति, न्यायमनुस्मृत्य क्षन्तव्य सधर्मभिः कृपालुमिरिति सप्रणामं वारंवारं सम्प्रार्थ्य विरम्यत इति शम्शकाब्दाः १८३९ । _ यौष्माकीणः वैशाख शुक्ला १५J निटवेकुलोत्पनो ब्रह्मसूनुः कलापशर्मा
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy