________________
प्रथमोऽध्यायः
५९ ख्यकल्पनया प्रथमम् । श्रुतमपि तस्य प्रत्यासत्या प्रथममित्युपचर्यते । द्विवचननिर्देशसामर्थ्यागौणस्यापि ग्रहणम् । आद्यं च आद्यं च आये मतिश्रुते इत्यर्थः। तदुभयमपि परोक्षं प्रमाणमित्यभिसम्बध्यते ॥ कुतोऽस्य परोक्षत्वं ? परायत्तत्वात् ॥ मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते श्रुतमनिद्रियस्येति च । अतः पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्यात्मन उत्पद्यमानं मतिश्रुतं परोक्षमित्याख्यायते । अत उपमानागमादीनामत्रैवान्तर्भावः ॥
____ अभिहितलक्षणात्परोक्षादितरस्य सर्वस्य प्रत्यक्षत्वप्रतिपादनार्थमाह--
॥ प्रत्यक्षमन्यत् ॥ १२॥ अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा । तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रतिनियतं प्रत्यक्षम् ॥ अवधिदर्शनं केवलदर्शनमपि अक्षमेव प्रतिनियतमतस्तस्यापि ग्रहणं प्रामोति । नैष दोषः। ज्ञानमित्यनुवर्तते, तेन दर्शनस्य व्युदासः । एवमपि विभङ्गज्ञानमपि प्रतिनियतमतोऽस्यापि ग्रहणं प्रामोति । सम्यगित्यधिकारात् । ततस्तन्निवृत्तिः ॥ सम्यगित्यनुवर्तते, तेन ज्ञानं विशिष्यते, ततो विभङ्गज्ञानस्य निवृत्तिः कृता । तद्धि मिथ्यादर्शनोदयाद्विपरीतार्थविषयमिति न सम्यक् ॥ स्यान्मतमिन्द्रियव्यापारजनितं ज्ञानं प्रत्यक्षं, व्यतीतेन्द्रियविषयव्यापारं परोक्षमित्येतदविसंवादिलक्षणमभ्युपगन्तव्यमिति । तदयुक्तम् । आप्तस्य प्रत्यक्षज्ञानाभावप्रसङ्गात् ॥ यदि इन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिष्यते, एवं प्रसक्त्या आप्तस्य प्रत्यक्षज्ञानं न स्यात् ।
१ परापेक्षत्वात् इत्यपि पाठान्तरम् ॥