________________
२२
सवाथसिद्धिः योगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानामयोगकेवलिनां च सामान्योक्तं क्षेत्रम् ॥ (५) वेदानुवादेन--- स्त्रीपुंवेदानां मिथ्यादृष्ट्याद्यनिवृतिबादरान्तानां लोकस्यासंख्येयभागः । नपुंसकवेदानां मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानामपगतवेदानां च सामान्योक्तं क्षेत्रम् ॥ ( ६ ) कषायानुवादेन- क्रोधमानमायाकषायाणां लोभकषायाणां च मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां सूक्ष्मसाम्परायाणामकषायाणां च सामान्योक्तं क्षेत्रम् ॥ ( ७ ) ज्ञानानुवादेन- मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां सामान्योक्तं क्षेत्रम् । विभङ्गज्ञानिनां मिथ्यादृष्टिसासादनसम्यदृष्टीनां लोकस्यासंख्येयभागः। आभिनिबोधिकश्रुतावधिज्ञानिनामसँयतसम्यग्दृष्ट्यादीनां क्षीणकषायान्तानां मन पर्ययज्ञानिनां च प्रमत्तादीनां क्षीणकषायान्तानां केवलज्ञानिनां सयोगानामयोगानां च सामान्योक्तं क्षेत्रम् ॥ (८) सँयमानुवादेन- सामायिकच्छेदोपस्थापनाशुद्धिसँयतानां चतुर्णा परिहारविशुद्धिसँयतानां प्रमत्ताप्रमत्तानां सूक्ष्मसाम्परायशुद्धिसँयतानां यथाख्यातविहारशुद्धिसँयतानां चतुर्णी सँयतासँयतानामसयतानां च चतुर्णी सामान्योक्तं क्षेत्रम् ॥ (९) दर्शनानुवादेन- चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां लोकस्यासंख्येयभागः। अचक्षुर्दर्शनिनां मिध्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । अवधिदर्शनिनामवधिज्ञानिवत् । केवलदर्शनिनां केवलज्ञानिवत् ॥ (१०) लेश्यानुवादेन—कृष्णनीलकापोतलेश्यानां मिथ्यादृष्ट्याद्यसँयतसम्य
१ वाङ्मानसयोगविशिष्ट सयोगकेवलिनि समुद्धातासम्भवोऽवगन्तव्यः ॥ ओरालं दंडदुगे कवाडजुगले य तस्स मिस्सो दु॥ पदरे य ळोगपूरे कम्ने वय होइ कम्मइयम् ॥ इत्यनेन तत्र काययोगस्यैव कथनात् । काययोगे तु खस्थानस मुद्धातसम्भवो भवति ॥