________________
सर्वार्थसिद्धिः
शान्तकषायान्ताः संख्येयाः । चत्वारः क्षपकाः सयोगकेवलिनोऽयोगकेवलिनश्च सामान्योक्तसंख्याः । क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्ट्यादयोऽप्रमत्तान्ताः सामान्योक्त संख्याः । औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टिसंयतासंयताः पल्योपमासंख्येयभागप्रमिताः । प्रमत्ताप्रमत्तसंयताः संख्ययाः । चत्वार औपशमिकाः सामान्योक्तसंख्याः । सासादनसम्यग्दृष्टयः सम्यस्मिथ्यादृटयो मिथ्यादृष्टयश्च सामान्योक्तसंख्याः ॥ (१३) संज्ञानुवादेन -- संज्ञिषु मिथ्यादृष्ट्यादयः क्षीणकषायान्ताश्चक्षुर्दर्शनिवत् । असंज्ञिनो मिथ्यादृष्टयोऽनन्तानन्ताः । तदुभयव्यपदेशरहिताः सामान्योक्तसंख्याः ॥ (१४) आहारानुवादेन – आहारकेषु मिथ्यादृष्ट्यादयः सयोगकेवल्यन्ताः सामान्योक्तसंख्याः । अनाहारकेषु मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसंयतसम्यग्दृष्टयः सामान्योक्तसंख्याः । सयोगकेवलिनः संख्येयाः। अयोगकेवलिनः सामान्योक्तसंख्याः । संख्या निर्णीता ॥
२०
क्षेत्रमुच्यते— तत् द्विविधम् । सामान्येन विशेषेण च ॥ सामान्येन तावत् मिथ्यादृष्टीनां सर्वलोकैः || सासादनसम्यग्दृष्ठ्यौदीनामयोगकेवल्यन्तानां लोकस्यासंख्येयभागः ॥ सयोगकेवलिनां
१ स्वस्थानस्वस्थाने वेदना कषायमारणान्तिकसमुद्घातेषु उपपादे च एवं पंचसु पदेषु सर्वलोकोः मिथ्यादृष्टीनां क्षेत्रम् ॥
२ सास दनस्य असंयतसम्यग्दृष्टेश्च स्वस्थानस्वस्थान विहारवत् । स्वस्था· नवेदनाकषायवैक्रियिकमारणान्तिकोपपादेषु लोकस्यासंख्येयभागः क्षेत्रम् ॥ मिश्रस्य तेष्विव मारणान्तिको पपादरहितेषु । तद्रहितत्वं कुत इति चेत्तस्य मारणान्तिक मरणयोरभावात् । तदपि कुत: ? ( मरणंतसमुग्धादो वियण मिस्सम्मि' इत्यनेन मिस्सा आहारस्सनिस्सा ' इत्यादिना च तयोः प्रतिषेधानिचीयते ।। एवं देशसंयतादिषु आगमानुसारेणावबोद्धव्यम् ॥
·