________________
प्रथमोऽध्यायः सूक्ष्मसाम्पराययथाख्यातसंयतानामौपशमिकं क्षायिकं चास्ति । संयतासंयतानां च त्रितयमप्यस्ति ॥ ८ ॥ दर्शनानुवादेन चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनिनां त्रितयमप्यस्ति । केवलदर्शनिनां क्षायिकमेव ॥ ९ ॥ लेश्यानुवादेन षड्लेश्यानां त्रितयमप्यस्ति । अलेश्यानां क्षायिकमेव ॥ १० ॥ भव्यानुवादेन भव्यानां त्रितयमप्यस्ति, नाभव्यानाम् ॥ ११ ॥ सम्यक्त्वानुवादेन यत्र यत्सम्यग्दर्शनं तत्र तदेव ज्ञेयम् ॥ १२ ॥ संज्ञानुवादेन संज्ञिनां त्रितयमप्यस्ति । नासंज्ञिनाम् । तदुभयव्यपदेशरहितानां क्षायिकमेव ॥ १३ ॥ आहारानुवादेन आहारकाणां त्रितयमप्यस्ति । अनाहारकाणां छद्मस्थानां त्रितयमप्यस्ति ॥ केवलिनां समुद्घातगतानां क्षायिकमेव ॥ १४ ॥ [ ३ ] साधनं द्विविधम्आभ्यन्तरं बाह्यं च ॥ आभ्यन्तरं दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा । बाह्यं नारकाणां प्राक्चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषाञ्चिजातिम्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिद्वेदनाभिभवः ॥ चतुर्थीमारभ्य आ सप्तम्या नारकाणां जातिस्मरणं वेदनाभिभवश्च ॥ तिरश्चां केपाञ्चिजातिस्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिज्जिनबिम्बदर्शनम् ॥ मनुष्याणामपि तथैव ॥ देवानां केषांचिज्जातिस्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिज्जिनमहिमदर्शनं केषाञ्चिद्देवद्धिदर्शनम् ॥ एवं प्रागानतात् ॥ आनतप्राणतारणाच्युतदेवानां देवद्धिदर्शनं मुक्त्वाऽन्यत्रितयमप्यस्ति । नवग्रैवेयकवासिनां केषांचिज्जातिस्मरणं केषाञ्चिद्धर्मश्रवणम् ॥ अनुदिशानुत्तरविमानवासिनामियं कल्पना न सम्भवति । प्रागेव गृहीतसम्यक्त्वानां
१ धर्मश्रीतजातिस्मृतिसुरद्धिजिनमहिमदर्शनं बाह्यम् ॥ प्रथमदृशोऽगं विना सुर क्षयाऽऽनतादिभुवाम् ॥ १॥ वेयकिणां पूर्व द्वे सजिनार्चक्षणे नरतिरश्चाम्॥ सरुगभिभवे त्रिषु प्राक श्वश्रेष्वन्येषु सद्वितीया सा ॥ २ ॥