________________
२७४ . सर्वार्थसिद्धिः वृर्त्यर्थम् ॥ तेन पारिणाभिकेषु भव्यत्वस्यौपशभिकादीनां च भावानामभावान्मोक्षो भवतीत्यवगम्यते ॥
आह यद्यपवर्गो भावोपरतेः प्रतिज्ञायते नत्वौपशमिकादिभावनिवृत्तिवत्सर्वक्षायिकभावनिवृत्तावपि व्यपदेशो मुक्तस्य प्रामोतीति । स्यादेतदेवं, यदि विशेषो नोच्यते अस्त्यत्र विशेष इत्यपवादविधानार्थमिदमुच्यते॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ४
अन्यत्रशब्दापेक्षया को निर्देशः केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यो अन्यत्रान्यस्मिन्नयं विधिरिति ॥ यदि चत्वार एवावशिष्यन्ते अनन्तवीर्यादीनां निवृत्तिः प्रामोति- नैष दोषःज्ञानदर्शनाविनाभावित्वादनन्तवीर्यादीनामविशेषः । अनन्तसामर्थ्यहीनस्यानन्तावबोधवृत्त्यभावाज्ञानमयपर्यायत्वाच सुखस्येति ॥ अनाकारत्वान्मुक्तानामभाव इति चेन्न- अतीतानन्तशरीराकारत्वात् ।
स्यान्मतं यदि शरीरानुविधायी जीवः तदभावात्खाभाविकलो. काकाशप्रेदेशपरिमाणत्वात्तावद्विसर्पणं प्रामोतीति नैष दोषः ॥ कुतः-- कारणाभावात् ॥ नामकर्मसम्बन्धो हि संहरणविसर्पणकारणं तदभावान्पुनः संहरणविसर्पणाभावः ॥ यदि कारणाभावान्न संहरणं न विसर्पणं तर्हि गमनकारणाभावादूर्ध्वगमनमपि न प्राप्नोति । अधस्तिर्यग्गमनाभाववत् । ततो यत्र मुक्तस्तत्रैवावस्थानं प्राप्नोतीत्यत्रोच्यते॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥ ५॥
तस्यानन्तर । कस्य ? सर्वकर्मविप्रमोक्षस्य । आङभिविध्यर्थः । ऊर्ध्वं गच्छत्यालोकान्तात् ॥ अनुपदिष्टहेतुकमिदमूर्ध्वगमनं कथमध्यवसातुं शक्यमित्यत्रोच्यते