________________
सर्वार्थसिद्धिः
च पराभियोगाद्बलादन्यतमं प्रतिसेवमानः पुलाको भवति ॥ बकुशो द्विविधः - उपकरणबकुश: शरीरवकुशश्चेति ॥ तत्रोपकरणवकुशो बहुविशेषयुक्तोप रणाकांक्षी शरीरसंस्कारसेवी शरीरबकुश: ॥ प्रतिसेवना कुशीलो मूलगुणानविरः धयन्नुचरगुणेषु काञ्चिद्विराधनां प्रतिसेवते ॥ कषाय कुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ॥ तीर्थमिति सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति ॥ लिङ्गं द्विविधम्द्रव्यलिङ्गं भावलिङ्गं चेति ॥ भावलिङ्गं प्रतीत्य पञ्च निर्मन्था लिङ्गिनो भवन्ति । द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥ लेश्या:- पुलाकस्योत्तरास्तिस्रः । बकुशप्रतिसेवना कुशीलयोः षडपि । कृष्ण लेश्यादित्रितयं तयोः कथमिति चेदुच्यते तयोरुपकरणासक्तिसंभवादार्तध्यानं कदाचित्सम्भवति, आर्तध्यानेन च कृष्णादिलेश्यात्रितयं सम्भवतीति । कषायकुशीलस्य चतस्त्र उत्तराः । सूक्ष्मसाम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला । अयोगा अलेश्याः ॥ उपपाद:-- पुलाकस्योत्कृष्ट उपपाद उत्कृष्टस्थितिदेवेषु सहस्रारे । बकुशप्रतिसेवनाकुशीलयोर्द्वाविंशतिसागरोपमास्थितिषु आरणाच्युतकल्पयोः । कषायकुशील निर्मन्थयो स्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धौ । सर्वेषामपि जघन्यः सौधर्मकल्पे द्विसागरोपमस्थितिषु । स्नातकस्य निर्वाणमिति ॥ स्थानम् - असंख्येयानि सँयमस्थानानि कषायनिमित्तानि भवन्ति। तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोस्तौ युगपदसंख्येयानि स्थानानि गच्छतस्ततः पुलाको च्युच्छिद्यते । कषायकुशलस्ततोऽसंख्येयानि स्थानानि गच्छत्येकाकी । ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीला व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकपायस्था
1
२७०
-