________________
२५८
सर्वार्थसिद्धिः
॥ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपइच्छेदपरिहारोपस्थापनाः ॥ २२ ॥
तत्र गुरवे प्रमादनिवेदनं दशदोषविवर्जितमालोचनम् ॥ आकम्पिय अणुमणिय जं दिनं बादरं च सुहुमं च ॥ छण्डं सड्डा उलयं बहुजण अवतसस्से वि ॥ १ ॥ इति दस दोसा || मिथ्यादुष्कृताभिधानादभिव्यक्तप्रतिक्रियं प्रतिक्रमणम् । संसर्गे सति विशोधनात्तदुभयम् || संसक्तान्नपानोपकरणादिविभजनं विवेकः ॥ कायोत्सर्गादिकरणं व्युत्सर्गः ॥ अनशनावमोदर्यादिलक्षणं तपः ॥ दिवसपक्षमासादीनां प्रव्रज्याहापनं छेदः ॥ पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः ॥ पुनर्दीक्षा प्रापणमुपस्थापना || विनयविकल्पप्रतिपत्त्यर्थमाह
॥ ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥
विनय इत्यधिकारेणाभिसम्बन्धः क्रियते ॥ ज्ञानविनयो दर्शनविनयश्चारित्रविनय उपचारविनयश्चेति ॥ सबहुमानं मोक्षार्थं ज्ञानग्रहणाभ्यासस्मरणादिर्ज्ञानविनयः । शङ्कादिदोषविरहितं तत्त्वार्थश्रद्धानं दर्शनविनयः । तत्त्वतश्चारितसमाहितचित्तता चारित्रविमयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादिरुपचारविनयः, परोक्षेष्वपि कायवाङ्मनोऽभिरञ्जलिक्रिया गुणसङ्कीर्तनानुस्मरणांदिः ॥ वैयावृत्यभेदप्रतिपादनार्थमाह
॥ आचार्योपाध्यायतपस्वि शैक्षग्लानगणकुलसङ्घसाधुमनोज्ञानाम् ॥ २४ ॥
वैयावृत्त्यं दशधा भिद्यते । कुतः । विषयभेदात् ॥ आचार्यवैवृत्त्यमुपाध्यायवैयावृत्त्यमित्यादि ॥ तत्र आचरन्ति
―――