SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २२६ सर्वार्थसिद्धिः निद्रादिभिर्दर्शनावरणं सामानाधिकरण्येनाभिसम्बध्यते- निद्रादर्शनावरण निद्रानिद्रादर्शनावरणमित्यादि ॥ - तृतीयस्याः प्रकृतेरुत्तरप्रकृतिप्रतिपादनार्थमाह ... ॥ सदसवेद्ये ॥ ८॥ . . . यदुदयाद्देवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यं प्रशस्तं वेद्यं सद्यमिति ॥ यत्फलं दुःखमनेकविधं • तदसवेद्यमप्रशस्तं वेद्यमसद्वेद्यमिति ॥ चतुर्थ्याः प्रकृतेरुत्तरप्रकृतिविकल्पनिर्दर्शनार्थमाह॥ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥९॥ . . . . - दर्शनादयश्चत्वारः। ज्यादयोऽपि चत्वारः। तत्र यथासंख्येन सम्बन्धो भवति- दर्शनमोहनीयं त्रिभेदं, चारित्रमोहनीयं द्विभेद, अकषायवेदनीयं नवविधं, कषायवेदनीयं षोड. शविधमिति ॥ तत्र दर्शनमोहनीयं त्रिभेदं सम्यक्त्वं, मिथ्यात्वं, तदुभयभिति । तद्वन्धप्रत्येकं भूत्वा सत्कर्मापेक्षया त्रिधा व्यवतिष्ठते ॥ तत्र यस्योदयात्सर्वज्ञप्रणीतमार्गपराङ्मुखस्तत्त्वार्थश्रद्धा. १ बंधं पडि एयत्तं उदयं सत्तं पडुच्च तिविहं खु । दंस.. णमोहं मिच्छं मिस्सं सम्मत्तभिदि जाणे ॥ १॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy