SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२३ अष्टमोऽध्यायः ॥ प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः॥३॥ प्रकृतिः स्वभावः । निम्बस्य का प्रकृतिः? तिक्तता । गुडस्य का प्रकृतिः? मधुरता । तथा ज्ञानावरणस्य का प्रकृतिः।। अर्थानवगमः । दर्शनावरणस्य का प्रकृतिः? अर्थानालोच (क) नम् ॥ वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनम् ॥ दर्शनमोहस्य तत्त्वार्थाश्रद्धानम् ॥ चारित्रमोहस्यासँयमः ॥ आयुषो भवधारणम् ॥ नामो नारकादिनामकरणम् ॥ गोत्रस्योचैनींचैः स्थानसंशब्दनम् ॥ अन्तरायस्य दानादिविघ्नकरणम् ॥ तदेवं लक्षणं कार्यम्- प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावादप्रच्युतिः स्थितिः । यथा- अजागोमहिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युतिः स्थितिः। तथा ज्ञानावरणादीनामर्थानवगमादिस्वभावादप्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः । यथा- अजागोमहिष्यादिक्षीराणां तीव्रमन्दादिभावेन रसविशेषः । तथा कर्मपुद्गलानां स्वगतसामर्थ्यविशेषोऽ नुभवः ॥ इयत्तावधारणं प्रदेशः । कर्मभावपरिणतपुद्गलस्कन्धानां ‘परमाणुपरिच्छेदेनावधारणं प्रदेशः ॥ विधिशब्दः प्रकारवचनः । त एते प्रकृत्यादयश्चत्वारस्तस्य बन्धस्य प्रकाराः ॥ तत्र योगनिमिचौ प्रकतिप्रदेशौ कषायनिमित्तौ स्थित्यनुभवौ । तत्प्रकर्षाप्रकर्षभेदात्तद्वन्धविचित्रभावः । तथा चोक्तम्- जोगा पयडि पएसा ठिदिअणुभागा कसायदो कुणदि । अपरिणदुच्छिण्णेसु य बंधठिदिकारणं णस्थि ॥१॥ तत्राद्यस्य प्रकृतिबन्धनस्य भेदप्रदर्शनार्थमाह-'. ॥ आयो ज्ञानदर्शनावरणवेदनीय मोहनीयायुर्नामगोत्रान्तरायाः ॥ ४॥ १ कर्मत्वेनापरिणतेषु निर्जीणेषु च ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy