________________
सप्तमोऽध्यायः
२०९ हिंसाधुपरतिमात्रसम्बन्धात् व्रती भवत्यन्तरेण शल्याभावम् । सति शल्यापगमे व्रतसम्बन्धात् व्रती विवक्षितो यथा बहुक्षीरघृतो. गोमानिति व्यपदिश्यते । बहुक्षीरघृताभावात्सतीष्वपि गोषु न गोमांस्तथा सशल्यत्वात्सत्स्वपि व्रतेषु न व्रती ॥ यस्तु निःशल्यः स व्रती। तस्य भेदप्रतिपत्त्यर्थमाह
॥ अगार्यनगारश्च ॥ १९ ॥ प्रतिश्रयार्थिभिः अङ्गयते इति अगारं वेश्म, तद्वानगारी। न विद्यते अगारमस्येत्यनगारः ॥ द्विविधो व्रती अगारी अनगारश्वेति ॥ ननु चात्र विपर्ययोऽपि प्रामोति- शून्यागारदेवकुलाद्यावासस्य मुनेरगारित्वं, अनिवृत्तविषयतृष्णस्य कुतश्चित्कारणाद् गृहं विमुच्य वने वसतोऽनगारत्वञ्च प्रामोतीति ॥ नैष दोषः । भावागारस्य विवक्षितत्वात् ॥ चारित्रमोहोदये सत्यगारसम्बन्ध प्रत्यनिवृत्तः परिणामो भावागारमित्युच्यते ॥ स यस्यासावगारी ॥.. वने वसन्नपि च गृहे वसन्नपि तदभावादनगार इति च भवति ॥ ननु चागारिणो व्रतित्वं न प्रामोति असकलव्रतत्वात् ॥ नैष दोषः । नैगमादिनयापेक्षया अगारिणोऽपि वतित्वमुपपद्यते । नगरावासवत् ॥ यथा गृहे अपवरके वा वसन्नपि नगगवास इत्युच्यते । तथा असकलव्रतोऽपि नैगमसंग्रहव्यवहारनयापेक्षया व्रतीति व्यपदिश्यते ॥
___ अत्राह किं हिंसादीनामन्यतमस्माद्यः प्रतिनिवृत्तः से खल्वगारी व्रती । नैवम् ॥ किं तर्हि ? । पञ्चतय्या अपि विरतेवैकल्येन विवक्षित इत्युच्यते
॥ अणुक्तोऽगारी ॥ २० ॥
१ आश्रयातिभिः