________________
षष्ठोऽध्यायः
१८७
तेऽस्मिन्नर्था इत्यधिकरणं द्रव्यमित्यर्थः । द्रव्यस्य स्वशक्तिविशेषो वीर्यम् । भावशब्दः प्रत्येकं परिसमाप्यते - तीव्रभावः, मन्दभाव इत्यादिः । एतेभ्यस्तस्यास्त्रवस्य विशेषो भवति कारणभेदाद्धि कार्यभेद इति ॥
अत्राह अधिकरणमित्युक्तं, तत्स्वरूपमनिर्ज्ञातमतस्तदुच्यतामिति । तत्र भेदप्रतिपादनद्वारेणाधिकरणखरूपनिर्ज्ञानार्थमाह॥ अधिकरणं जीवाजीवाः ॥ ७ ॥
उक्तलक्षणा जीवाजीवाः ॥ यद्युक्तलक्षणाः पुनर्वचनं किमर्थम् । अधिकरणविशेषज्ञापनार्थं पुनर्वचनम् ॥ जीवाजीवा अधिकरणं इत्ययं विशेषो ज्ञापयितव्य इत्यर्थः । कः पुनरसौ ! हिंसाद्युपकारणभाव इति ॥ स्यादेतन्मूलपदार्थयोर्द्वित्वाज्जीवाजीवाइति द्विर्वचनं न्यायप्राप्तमिति । तन्न - पर्यायाणामधिकरणत्वात् । येन केनचित्पर्यायेण विशिष्टं द्रव्यमधिकरणम् । न सामान्यमिति बहुवचनं कृतम् ॥ जीवाजीवाः अधिकरणं कस्य ? आस्रवस्येत्यर्थवशादभिसम्बन्धो भवति ॥
तत्र जीवाधिकरणभेदप्रतिपत्त्यर्थमाह
॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ८ ॥
प्राणव्यपरोपणादिषु प्रमादवतः प्रयत्नावेशः संरम्भः । साधनसमभ्यासीकरणं समारम्भः । प्रक्रम आरम्भः । योगशब्दो व्याख्यातार्थः । कृतवचनं स्वातन्त्र्यप्रतिपत्त्यर्थम् । कारिताभिधानं परप्रयोगापेक्षम् । अनुमतशब्दः प्रयोजकस्य मानसपरिणामप्रदर्शनार्थः । अभिहितलक्षणाः कषायाः क्रोधादयः । विशिप्यतेऽर्थोऽ र्थान्तरादिति विशेषः । स प्रत्येकमभिसम्बध्यते - संरम्भविशेषः
--
R
·