________________
१६८ सर्वार्थसिद्धिः कः पुनरसौ ? । स्वामी भृत्यः , आचार्यः शिष्यः, इत्येवमादिभावेन वृत्तिः परस्परोपग्रहः ।। स्वामी तावद्वित्तत्यागादिना भृत्यानामुपकारे वर्तते । भृत्याश्च हितप्रतिपादनेनाहितप्रतिषेधेन च ॥ आचार्य - उभयलोकफलप्रदोपदेशदर्शनेन तदुपदेशविहितक्रियानुष्ठाप्रनेन च शिष्याणामनुग्रहे वर्तते । शिप्या अपि तदानुकूल्यवृत्या आचार्याणामुपकाराधिकारे ।। पुनरुपग्रहवचनं किमर्थम् ? पूर्वोक्तसुखादिचतुष्टयप्रदर्शनार्थं पुनरुपग्रहवचनं क्रियते ॥ सुखादीन्यपि जीवानां जीवकृत उपकार इति ॥ . . . . . .... आह यद्यवश्यं सतोपकारिणा भवितव्यं; संश्च कालोऽभि. मतस्तस्य क उपकार इत्यत्रोच्यते॥ वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥२२ . वृतेर्णिजन्तात्कर्मणि भावे वा युट् स्त्रीलिङ्गे वर्तनेति भवति । वय॑ते वर्तते वर्तनमात्रं वा वर्तना इति ॥ धर्मादीनां द्रव्याणां स्वपर्यायनिवृति प्रति स्वात्मनैव वर्तमानानां बाह्योपग्रहाद्विना तद्व. त्यभावात्तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्योपकारः ॥ को णिजर्थः ? । वर्तते द्रव्यपर्यायस्तस्य वर्तयिता कालः ॥ यद्येवं कालस्य क्रियावत्वं प्रामोति । यथा शिष्योऽधीते , उपाध्यायोऽध्यापयतीति ॥ नैष दोषः । निमित्तमात्रेऽपि हेतुकर्तृव्यपदेशो दृष्टः । यथा कारीषोऽग्निरध्यापयति । एवं कालस्य हेतुकर्तृता ॥ स कथं काल इत्यवसीयते ! समयादीनां क्रियाविशेषाणां समयादिभिर्निर्वय॑मानानां च पाकादीनां समयः पाक इत्येवमादिष्वसज्ञारूढिसद्भावेऽपि समयः कालः, ओदनपाककालः इति अध्यारोप्यमाणः कालव्यपदेशः तव्यपदेशनिमित्तस्य मुख्यस्य काल
१ सङ्घटनेन । २ सर्वोक्तागमः ।