________________
....
तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि ३३ द्विर्धातकीखण्डे ३४ पुष्कराद्धे च ३५ प्राङ्मानुषोत्तरान्मनुष्याः ३६ आर्या म्लेच्छाश्च ३७ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः १३१ ३८ नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ........ १३२ ३९ तिर्यग्योनिजानां च
___ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः ..
....
... १३१
___ अथ चतुर्थोऽध्यायः १ देवाश्चतुर्णिकायाः
.... २ आदितस्त्रिषु पीतान्तलेश्याः .... .... ३ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ....
१ इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीक.. .. प्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः - ५ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिप्काः - ६ पूर्वयोवीन्द्राः
.. .... ७ कायप्रविचारा आ ऐशानात् ८ शेषाः स्पर्शरूपशब्दमनःप्रविचाराः ......... ९ परेऽप्रविचाराः १० भवनवासिनोऽसुरनागविद्युत्सुपर्णामिवातस्तनियोदधि.. द्वीपदिक्कुमाराः ११ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूत... ... पिशाचाः
ur ar 920
....