________________
तृतीयोऽध्यायः
॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥
तेषां मध्ये तन्मध्ये । केषां पूर्वोक्तद्वीपसमुद्राणाम् । नाभिरिव नाभिः मध्यम् । मेरुर्नाभिर्यस्य स: मेरुनाभिः । वृत्तः आदित्यमण्डलोपमानः । शतानां सहस्रं शतसहस्रम् । योजनानां शतसहस्रं योजनशतसहस्रम् | योजनशतसहस्रं विष्कम्भो यस्य सोऽयं योजनशतसहस्रविष्कम्भः ॥ कोऽसौ ! जम्बूद्वीपः ॥ कथं जम्बूद्वीपः । जम्बूवृक्षोपलक्षितत्वात् ॥ उत्तरकुरूणां मध्ये जम्बूवृक्षोऽनादिनिधनः पृथिवीपरिमाणोऽकृत्रिमः सपरिवारस्तदुपलक्षितोऽयं द्वीपः ॥
तत्र जम्बूद्वीपे षड्भिः कुलपर्वतैर्विभक्तानि सप्त क्षेत्राणि कानि तानीत्यत आह ||
॥ भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥
भरतादयः सञ्ज्ञा अनादिकालप्रवृत्ता अनिमित्ताः ॥ तत्र १ भरतवर्षः क सन्निविष्टः । दक्षिणदिग्भागे हिमवतोऽद्रेस्त्रयाणां च समुद्राणां मध्ये आरोपितचापाकारो भरतवर्ष: । विजयार्द्धन गङ्गासिन्धुभ्यां च विभक्तः षट्खण्डः ॥ क्षुद्रहिमवन्तमुत्तरेण दक्षिणेन, महाहिमवन्तं पूर्वापरसमुद्रयोर्मध्ये २ हैमवतवर्षः ॥ निषधस्य दक्षिणतो महाहिमवत उत्तरतः पूर्वापर समुद्रयोरन्तराले ३ हरिवर्षः ।। निषधस्योत्तरान्नीलतो दक्षिणतः पूर्वापरसमुद्रयोरन्तरे ४ विदेहस्य सनिवेशो द्रष्टव्यः ॥ नीलत उत्तरो रुक्मिणो दक्षिणः पूर्वापर समुद्रयोर्मध्ये ५ रम्यकवर्षः ॥ रुक्मिण उत्तरा - च्छिखरिणो दक्षिणात्पूर्वापरसमुद्रयोर्मध्ये सन्निवेशे ६ हैरण्यवत -
११९