________________
१०८
सर्वार्थसिद्धिःकार्यकारणभावसन्तत्या अनादिसम्बन्भे, विशेषापेक्षया सादिसम्बन्धे. ऽपि च बीजवृक्षवत् ॥ यथौदारिकवैक्रियिकाहारकाणि जीवस्य कादाचित्कानि, न तथा तैजसकार्मणे । नित्यसम्बन्धिनी हि ते आसंसारक्षयात् ॥
त एते तैजसकार्मणे किं कस्यचिदेव भवत उताविशेषेणेत्यत आह
॥ सर्वस्य ॥ ४२॥ सर्वशब्दो निरवशेषवाची। निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे भवत इत्यर्थः ॥
___ अविशेषाभिधानात्तैरौदारिकादिभिः सर्वस्य संसारिणो योगपद्येन सम्बन्धप्रसङ्गे सम्भविशरीरप्रदर्शनार्थमिदमुच्यते.तदादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्थ्यः ४३
तच्छब्दः प्रकृततैजसकार्मणप्रतिनिर्देशार्थः। ते तैजसकामणे आदिर्येषां तानि तदादीनि । भाज्यानि विकल्प्यानि । आ कुतः । आ चतुर्थ्यः । युगपदेकस्यात्मनः ॥ कस्यचित् द्वे, तैजसकामणे । अपरस्य त्रीणि औदारिकतैजसकार्मणानि; वैकि. यिकतैजसकार्मणानि वा। अन्यस्य चत्वारि , औदारिकाहारकतैजसकार्मणानीति विभागः क्रियते ॥ पुनरपि तेषां विशेषप्रतिपत्त्यर्थमाह-.
॥ निरुपभोगमन्त्यम् ॥ ४४ ॥
१ विग्रहगत्यासन्नस्य..