________________
६२ न्यायालोके प्रथम: प्रकाश: * स्वतन्त्रमतानुगामि-रामरुद्रमतनिरासकनसिंहमतनिरसनम् *
दिग्, अधिकं मत्कृतस्याद्वादरहस्य-ज्ञानार्णवयोरनुसन्धेयम् ।
-------भानुमती----- लक्षणत्वात् । किञ्चैवं पवनस्पर्शवत् शब्दस्यापि श्रावणं न स्यात् । न च शब्दस्य त्वाचायोग्यत्वात् तत्स्पार्शनं न भवति, श्रावणं तु निराबाधं, गुणश्रावणत्वावच्छिड प्रति शब्दत्वेन हेतुत्वादिति वाच्यम्, अयोग्यत्वस्य प्रतिबन्धकत्वे विशिष्य विश्रामाद गौरवादित्यादिकं स्यादवादरहस्योक्तमत्रानुसन्धेयमिति सूचनाय दिगित्युक्तम् । अधिकं मत्कृतस्यादवादरहस्य-ज्ञानार्णययोरनुसन्धेयमिति । तदुक्तं स्यादवादरहस्ये 'ननु शब्दस्य द्रव्यत्वे तदेकत्वादिग्रहाय श्रोसंयुक्तसमवेतसमवायस्य प्रत्यासतित्वे गौरवमिति चेत् ? न, इन्द्रियसंयुक्तसमवेतसमवायस्यैव सामान्यत: प्रत्यासत्तित्वात्, पपस्पर्शयोः पृथनियामकत्वेनैवाऽयोग्याऽचाक्षुषाऽस्पार्शननिर्वाहातदनुरोधोन विशिष्य प्रत्यासत्तित्वाऽकल्पनात्, घ्राणादौ पृथिवीत्वादेर्मानाभावेनेन्द्रियत्वस्य जातित्वादिति (म.स्या.रह. का.99 व्याख्या)। ज्ञानार्णवस्तु सम्प्रतमपूर्ण उपलभ्यते ।
नव्यास्तु शब्दनिमितकारणत्वेन क्लप्पास्यैवेश्वरस्यैत शब्दसमवायिकारणत्वम् । न चेतररूप वा शब्दसमवायिकारणत्वं जीवस्य वेत्यत्र विनिगमनाविरह इति वाच्यम्, जीवस्य शब्दसमवाधिकाराणत्वे ज्ञानादिवच्छब्दस्यापि मानसत्वापते:, अहष्टवत्प्रतिबन्धकत्वकल्पने चातिगौरवम्, विनिगमनाविरहेण नानाजीवेषु शब्दसमवालिकारणताया अतिरिक्तप्रतिबध्यप्रतिबन्धकभावकल्पनापतेः । न च कालदिशावादागाविनिगम इति वाच्यम्, तयोरपीश्वर एवान्तर्भावितत्वात् । न चैवं कर्णशष्कुलीविवरावच्छिन्नाकाशस्य श्रोगत्वं न स्यादिति वाच्यम्, इष्टापतेः तथापीश्वरस्यैव श्रोत्रत्वस्वीकारादित्याहुः, तन्न, शब्दो नात्मविशेषगुण: बहिरिन्द्रयगाह्यत्वादित्यनुमानेनात्मसामान्यविशेषगुणत्वाभावस्य साधितत्वेन शब्दस्येश्वरगुणत्वस्यऽत्यन्ताऽसम्भावितत्वात् ।
__ स्वतन्त्रास्तु वदन्ति -> मृदादीनामेव गुणश्शब्दः, प्राचीनैरपि महत्वादिना निमितकारणतालारूस्वीकारात् 'मुदझे शब्द' इत्यादिप्रतीतेश्च । न हि तगावच्छेदकत्वं विषयः, मानाभावात्, अन्यथा तनावच्छेदकताख्यस्वरूपस्य सम्बन्धस्यान्या च समवायस्य कल्पने गौरवात् ।
अथ स्वतन्त्रमते शब्दगाहकमिन्द्रियं किं स्वरूपम् ? 'कर्णशष्तूलीस्वरूपमेव, बधिरस्य शब्दप्रत्यक्षवारणाय शरीरस्थदोषविशेषस्य तत्प्रतिबन्धकताकल्पनस्य सर्वमत एवावश्यकतया शष्कुलीमागस्य श्रोषत्वेऽपि तत्कल्पनाधिक्पविरहादिति चेत् ? तर्हि मदवसमवेतशब्दे श्रोगस्य कस्सनिकर्षः ? 'स्वसंयोगिसंयुकसमवाय' इति चेत् ? सन्निकर्षान्तरकल्पनागौरवादिति, मैवम्, ततदात्मन एव तदीयश्रोगेन्द्रियत्वोपगमात् । न च कर्तत्तकरणत्वयोर्विरोधात्कथमेतदिति वाच्यम्, 'स्वात्मानं वेती'त्यादौ कर्तृत्व-कर्मत्वयोरिव तयोरयविरोधात् । इत्था केवलसमवायरूप सन्निकर्षत्वाऽकल्पनेन लाघवान्तरमपि। न च कर्णशष्कुलीपिधानदशायामपि शब्दप्रत्यक्षापतिरिति वाच्यम्, तथाविधाकाशस्य श्रोतामतेऽपि केनापि तस्तुना व्यवधीयमानाकाशे शब्दोत्पतौ बाधकामावेन तस्य तत्प्रत्यक्ष प्रतिबन्धकताकल्पनाया: सिदान्तेऽप्यावश्यकत्वादिति स्वतन्यमतं परिष्कुति रामरुद्रभट्टाचार्याः (का.४१ रा.प..३७०)।
तन्न, 'शब्दो न स्पर्शवविशेषगुणः' इत्याालुमानेन शब्दरूप स्पर्शवविशेषगुणत्वाभावस्य साधितत्वात् महङ्गादिविशेषगुणत्वस्यात्यन्ताऽसम्भावितत्वादिति मुक्तावलीप्रभाकारो नृसिंहशास्त्री।
तदपि न चारु, शब्दाश्रयः स्पर्शवान् बहिरिन्द्रियार्थाधारत्वात् पृथिव्यादिवदित्यनुमानेन तस्य स्पर्शवदाश्रयकत्वसिन्देः । 'पौलिक: शब्दः इन्द्रियार्थत्वात् रूपादिवदि' (र.अ.8-90) ति रत्नाकरावतारिकायां व्यक्तमेव । न च शब्दस्य द्रव्यत्वेऽनन्तसंयोगादिकल्पनागौरवमिति वाच्यम्, तव सामानाधिकरायेन तत्कल्पना मम पुनरपृथग्भावेनेति प्रत्युत लाघवादिति स्पष्टमेवोतं स्यादवादरहस्ये। અને ગુણચાક્ષુષનકતાઅવચ્છેદક અતિ પરિમાણ, સંખ્યા, સંયોગ વગેરે ગુણોમાં એક સાથે રહે છે, કારણ કે પરિમાણ, સંખ્યા વગેરે ગુણોનું સ્પાર્શન અને ચાક્ષુષ બન્ને પ્રત્યક્ષ થાય છે. પરસ્પર વ્યધિકરણ બે અતિ આ રીતે એક અધિકરણમાં રહી જવાથી સાંકર્થ દોષ સ્પષ્ટ છે. સાંકર્ય દોષ તિબાધક હોવાથી ગુણસ્પાર્શનજનકતાઅવચ્છેદક જાતિ પ્રમાણથી સિદ્ધ થતી નથી. આ તો એક દિશાસૂચન સ્વરૂપ કથન છે. આથી આ વિષયનું વિશેષ અનુસંધાન કરવા જિજ્ઞાસુને સ્વરચિત સ્યાદ્વાદરહસ્ય અને જ્ઞાનાર્ણવ આ બે ગ્રંથોની ભલામણ કરીને શબ્દમાં પવનગુણનિરાસસંબંધી વકતવ્ય ગ્રંથકાર પૂર્ણ કરે છે.
महत्त्व-अलपत्वाश्रय होवाथी शष्ट द्रव्य छ- स्थाद्वाही .मह.। -अल्प परिमाशिनो संजय डोवाथी पाग द्रव्य . 'भा मोटो २०६७, मानानो श६'सावी પ્રતીતિ સર્વજનપ્રસિદ્ધ જ છે. તેથી શબ્દમાં મહત્વ, અલ્પત્વ અસિદ્ધ નથી. શબ્દગત તીવ્રવાર તેમાં મહત્ત્વપ્રતીતિ અને શબ્દગત