________________
३८ न्यायालोके प्रथमः प्रकाशः
'न्यायलीलावतीकार- न्यायभाष्यकारमतनिराकरणम्
नाभावस्यैव प्रत्ययात्, अन्यथा 'सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियं । तं वै मोक्षं विजानीयाद् दुःप्रापमकृतात्मभिः ॥ ( ) इत्यादिसुखमयमुक्तिबोधकस्मृतिविरोधापत्तेः । न च तत्र सुखशब्दः औपचारिकः, बाधकाभावात् । न च शरीरादिकं विना सुखाद्यनुत्पत्तिर्बाधिका, शरीरादेर्जन्यात्मविशेषगुणत्वावच्छिन्नं प्रत्येव हेतुत्वात् तत्र च जन्यत्वस्य - भानुमती.
यत्वावच्छिन्नाभावस्यैव प्रत्ययात् = भानात् । अत्र प्रियत्वमप्रियत्वमुभयत्वञ्च परस्परसामानाधिकरण्यापां प्रतियोगितावच्छेदकं न तु केवलं प्रियत्वमप्रियत्वमुभयत्वमात्रं वा । अस्तु वा प्रियाप्रियमात्रपर्याप्तमुभयत्वमेवात्र प्रतियोगितावच्छेदकम् । दित्वस्याख्यातार्थान्विताभावप्रतियोगिगामितयैवोपपतेः । इत्थमेत 'पृथिव्यां स्नेहगन्धौ न स्तः' इत्यस्य सङ्गतेः । न चैतमपि तत्र दुःखाभावादुभयाभाव: सुखाभावात् वा ? इत्यगाविनिगम इति शङ्कनीयम्, सुखाभावस्यापवर्गे विप्रतिपनत्वात् दुःखाभावस्य सर्वसम्मतत्वात् । दुःखेनात्यन्तं विमुतश्चरति' इतिश्रुतिबलादपि ता दुःखाभावस्य प्रामाणिकत्वेन तस्यैवोभयाभावप्रयोजकत्वात् एकतत्यपि दित्वावच्छेला - भावप्रत्ययात् । ततश्चोभयत्वेन रूपेणैव तन्निषेधस्य व्यास्यत्वम् । अन्यथा = उक्तश्रुतेः प्रत्येकरूपेण प्रियाप्रियोभयाभावबोधकत्तोपगमे, सुखमात्यन्तिकमिति स्पष्टम् । आदिपदेन 'आनन्दं ब्रह्मणो रूपं तत्त्व मोक्षे प्रतिष्ठितम्', 'प्रधानन्दं ब्रह्मणो विदान् न बिभेति' (वै.उप. २/४) इत्यादिश्रुतिग्रहणम् ।
यत्तूतश्रुतेः योगजधर्माविर्भूतकल्पकोदिशतानुभवनीयासंख्यसुखप्रतिपादनपरत्वेनाप्युपपते: (ल्या. ली.पु.19८ ) इति न्यायलीलावतीकृतोक्तं तन्न, मानाभावात् श्रुतौ लक्षणाया अनुपगमात्, 'आनन्दं ब्रहोति व्याजानात्' ( ) इत्यादिश्रुत्यनुपपतेश्च । यदवा अप्रियस्य जन्यमात्रतया तत्राप्रियपदसाहचर्यात् प्रियपदस्य वैषयिकसुखपरत्वमेत दृष्टव्यमिति । साहचर्यस्य अर्थविशेषग्राहकत्वन्तु 'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थ: प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ ( ) इत्यादिना प्रसिद्धमेव ।
न च तत्र = उतश्रुतौ सुखशब्दः दुःखाभावे औपचारिक:, भारापगमे 'सुखी संतृतोऽस्मी' तितदिति साम्प्रतम्, मुख्यार्थे बाधकाभावात्, भाराक्रान्तस्य तदपाये वास्तादिसम्पर्कवशात्सुखोत्पादे सत्येव सुखशब्दप्रयोग:, न दुःखाभावे । किस भारोन्दहनादिदुः खापगमे प्रतिबन्धकाभावादिष्टमारुतादिसमागमादपि सुखं भतिष्यतीति मन्यमानः 'सुखी संवृतोऽस्मी' त्युपचरति । नैतदुपचारनिमितं मोक्षेऽस्ति । न चासंवेद्यमानेऽपि दुःखाभावे भावतोऽपि सुखशब्दः प्रवर्तत इति (या. भू.पु. ५९६) भासर्वज्ञः । एतेन सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक इत्येवमुपपद्यते । दृश्यते हि दुःखाभावे सुखशब्दप्रयोगो लोके इति (१/१/२२ ) इति न्यायभाष्यकारवचनं निरस्तम्, उपचारनिमितस्य मुतौ विरहात् । अत एव --> नित्यानन्दप्रतिपादिका श्रुतिरात्यन्तिकेदुःखवियोगे भाक्तेति न्यायवार्तिकतात्पर्यटीकाकृतो वाचस्पतिमिश्रस्य वचनं निरस्तम् ।
—————
न च अवच्छेदकतासम्बन्धेन सुखत्वावच्छिन्नं प्रति शरीरत्वेन कारणताया: कल्पनात् शरीरादिकं विना मुक्तौ सुखाद्यनुत्पति: बाधिका, कारणतिरहे कार्योदयायोगादिति वाच्यम्, मुक्तौ अवच्छेदकतासम्बन्धेन सुखाधुत्यतेनाभ्युपगमात् । न च तथापि समवायेन आत्मविशेषगुणत्वार्वाच्छेनं प्रति शरीरादेर्हेतुत्वा तत्र सुखाद्युत्पतिरिति वाच्यम्, शरीरादेः जन्यात्मविशेषगुणत्वावच्छिन्नं प्रत्येव हेतुत्वात् । न च जन्यत्वनिवेशेन कार्यतावच्छेदककोटौ गौरवमिति शङ्कनीयम्, तवापि महेश्वरसमवेतनित्यज्ञानाद्यनुरोधेन कार्यतावच्छेदकस्य कार्यताति०४ ते ' अशरीरं वावसन्तं प्रियाप्रिये न स्पृशतः श्रुतिथी पाग तात्पर्यना अवधी मोक्षमां प्रियाप्रियोभयत्वावचिन्न प्रतियोगिता मे અભાવનું ભાન થાય છે, નહીં કે સુખાભાવ અને દુઃખાભાવ એમ બે અભાવનું ભાન. આથી મોક્ષમાં દુઃખાભાવપ્રયુક્ત સુખદુઃખઉભયાભાવ માની શકાય છે. જો મોક્ષમાં સુખ-દુઃખોભયાવચ્છિન્ન પ્રતિયોગિતાક એક અભાવ માનવાના બદલે સુખાભાવ અને हुमाभाव ओम मे अभाव मानवामां आवे तो 'सुखमात्यन्तिकं...' अर्थात् 'मोक्ष तेने समय से मां मनुष्यने वा આત્યન્તિક શાશ્વત, સુખની પ્રાપ્તિ થાય છે કે જે ઈન્દ્રિયેટ નહીં પણ બુદ્ધિવેદ્ય હોય છે તથા શાસ્ત્રોક્ત સત્કર્મ દ્વારા પોતાના આત્માની શુદ્ધિ નહીં કરનાર મનુષ્યોને માટે દુપ્રાપ્ય હોય છે.’ - આ સ્મૃતિવચનનો વિરોધ આવશે કે જે સુખમય મુક્તિનું પ્રતિપાદક છે. મોક્ષને સુખમય બતાવનાર શાસ્ત્ર વચનોના અનુસારે મોક્ષઅવસ્થામાં સુખાભાવના બદલે સુખનું અસ્તિત્વ માનવું ન્યાયસંગત છે. મોક્ષમાં દુઃખ ન હોવાથી દુઃખાભાવમાં સુખશબ્દ ઔપચારિક માની ન શકાય, કારણ કે મોક્ષમાં સુખ માનવામાં કોઈ બાધક પ્રમાણ નથી.
शरीर विना पा मोक्षमां सुज- स्याद्वाही
સુખાનુભવ એટલા માટે માની નહિ શકાય કે તે અવસ્થામાં આ વાત બરાબર નથી, કારણ કે શરીર વગેરે તો આત્માના જન્ય નથી હોતા. આથી શરીર વગેરેના અભાવમાં પણ
ન ચ । . । . અહીં જો એમ કહેવામાં આવે કે --> મોક્ષમાં સુખ યા સુખ અને સુખાનુભવના ઉત્પાદક શરીર વગેરેનો અભાવ હોય છે. <-- તો જન્મ વિશેષ ગુણના જ કારણ છે અને મોક્ષકાલીન સુખ અને સુખાનુભવ મોક્ષદશામાં સુખ અને સુખાનુભવ હોવામાં કોઈ બાધા નથી.