________________
सर्वार्थसिद्धिकार - बृहद्दव्यसङ्ग्रहकारमतेन कालाणुविचार: शु
३२ए
दिगम्बरास्तु -> प्रतिलोकाकाशप्रदेशमसङ्ख्येयाः कालाणवो द्रव्यसमयाभिधेया अवतिष्ठन्ते । पर्यायसमयास्तु मन्दगतिस्वभावेन परमाणोराकाशप्रदेशातिक्रमणनियामकतया व्यवतिष्ठन्ते, विशिष्टगतिपरिणामस्य समयांशाऽसाधकत्वात्, स्कन्धविशिष्टावगाहनापरिणामस्य व्योमैकदेशांशाऽसाधकत्ववदित्याहुः ।
भानुमती.
स्थानानसूत्रेऽपि -> के अयं लोए ? जीवच्चेत :अजीतत्त्वेत <- ( स्था. २/५९३) इति । पचास्तिकायमयत्वाल्लोकस्य तेषाञ्च जीवाजीवरूपत्वादिति <- तद्वृतौ अभयदेवसूरयः । कालातिरेकानङ्गीकारादेवोकं उत्तराध्ययनसूत्रे - धम्मो : अधम्मो :आगासं, दत्तमितिमाहियं । अणंताणि य दव्वाणि, कालो पुग्वलजंतवो ॥ ( उत. (२८-८) इति ।
दिगम्बरास्तु इत्यस्यागे 'आहु:' इत्यनेनान्वयः । द्विविधः कालः द्रव्यसमयात्मकः पर्याचसमयाभिधानश्च । ता प्रतिलोकाकाशप्रदेशं = लोकाकाशस्य प्रत्येकप्रदेशे कालाणवः = निरंशकालांशाः द्रव्यसमयाभिधेया अवतिष्ठन्ते । यावन्तो लोकाकाशप्रदेशाः तावन्त एवाऽविभाज्यकालाणतः कृत्स्ने चतुर्दशरज्जुप्रमितलोकाकाशे वर्तते । पर्यायसमया: तु मन्दगतिस्वभावेन = मदतमगमनपरिणामेन एकस्य परमाणो: आकाशप्रदेशातिक्रमणनियामकतया = निरंशैकाकाशांशलनमर्यादाकारितया व्यवतिष्ठन्ते । एकरूप परमाणो रतिमन्द खप्रदेशमतिक्रमतो यातान् कालः स निरंश: पर्यायसमयः प्रोच्यते । न च मन्दगतिस्वभावेनेत्युक्तिः निष्प्रयोजनेति शङ्कनीयम्, विशिष्टगतिपरिणामस्य = शीघ्रगमनपरिणतेः परमाणोः एकस्मिन्नेव समयेऽसङ्ख्याकाशप्रदेशातिक्रमाणेन समयांशाऽसाधकत्वात् निरंशपर्यायसमयसाधनेऽप्रत्यलत्वात् परमाणुविशिष्यवगाहनापरिणतेराकाशप्रदेशसाधकत्वेऽपि स्कन्धविशिष्टावगाहनापरिणामस्य = असख्याकाशप्रदेशव्यापिस्कन्धदव्यावच्छेलालगाहलापरिणतेः व्योमैकदेशांशाऽसाधकत्ववत् = निरंशाकाशप्रदेशसाधनेऽप्रत्यलत्वादिव ।
तदाह तत्त्वार्थ सर्वार्थसिद्धिकारः -> कालो हि द्विविधः परमार्थकालो व्यवहारकालश्च । परमार्थकालो तर्तनालक्षण:, परिणामादिलक्षणो व्यवहारकालः (त.स. सि. १-२२) इति । तदुकं बृहद्रव्यसङ्ग्रहेऽपि नेमिचन्द्रेण दन्तपरिवारूवो जो सो कालो हवेइ ववहारो । परिणामादिलक्खो वालक्खो व परमो ॥ (बुद्ध. सं. २५) इति । ब्रह्मदेवकृततव्याख्यालेशश्चैतम् -> 'दन्तपरितःरुवो जो' = द्रव्यपरिवर्तरूपो यः, 'सो कालो हतेइ ततहारो' = स कालो भवति व्यवहाररूपः । स च कथंभूतः ? 'परिणामादिलक्खो' = परिणाम- क्रियापरत्वापरत्वेन लक्ष्यत इति परिणामादिलक्ष्यः । इदानीं निश्चयकालः कथ्यते 'लक्खो य परमद्रो' = वर्तनालक्षणश्च परमार्थकाल इति । तथा चोकं संस्कृतप्राभृते स्थिति: कालसंज्ञका' तस्य पर्यायस्य सम्बन्घेिनी याऽसौ समयघटिकादिरूपा स्थिति: सा व्यवहारकालसंज्ञा भवति न च पर्याय इत्यभिप्रायः । यत एव पर्यायसम्बन्धिनी स्थितिर्व्यवहारकालसंज्ञां भजते तत एव जीव- पुद्गलसम्बन्धिपरिणामेन पर्यायेण तथैव देशान्तरचलारूपया गोदोहन- पाकादिपरिस्पन्दलक्षणरूपया ता किराया तथैत दूरासहाचलनकालकृतपरत्वापरत्वेन च लक्ष्यते = ज्ञायते यः स परिणाम क्रियापरत्वापरत्वलक्षण इत्युच्यते । अथ दव्यरूपनिश्चयकालमाह स्वकीयोपादानरूपेण स्वयमेव परिणममाणानां पदार्थानां कुम्भकारचकस्याऽधस्तनशिलावत् शीतकालाध्ययनेऽग्निवत् पदार्थपरिणतेर्यत्सहकारित्वं सा वर्तना भण्यते । सैव
-
———
कैलाशुस्व३प द्रव्यसमय - हिगंजरभत
दिग.। हिंगभर जैन विद्वानोनुं मंतव्य से छे हे अवयार्थ द्विविध छे. ( 4 ) द्रव्यसमय ( २ ) पर्यायसमय. द्रयसमय लागुस्व३५ છે, જે ૧૪ રાજલોકમાં ફેલાઈને રહેલ છે. લોકાકાશના જેટલા પ્રદેશ છે તેટલી સંખ્યા કાલઅણુની છે. પ્રત્યેક લોકાકાશપ્રદેશમાં એક - એક કાલાણુ વિદ્યમાન હોવાથી સંપૂર્ણ ૧૪ રાજલોકમાં અસંખ્ય કાલાણુસ્વરૂપ દ્રવ્ય સમય વર્તે છે. જયારે પર્યાય સમય તો મંદગતિ સ્વભાવે પરમાણુને આકાશપ્રદેશના અતિક્રમણ કરવાના નિયામકરૂપે રહે છે. પરંતુ વિશિષ્ટગતિ પરિણામ અર્થાત્ ઝડપી ગતિપરિણામ સમયાંશનો સાધક બની શકતો નથી. આશય એ છે કે જેમ સ્કંધવિશિષ્ટ અનગાહનાપરિણામ આકાશપ્રદેશનો = આકાશના સૂક્ષ્મતમ એક અંશનો સાધક બની શકતો નથી, કારણ કે સ્કંધ અનેક આકાશપ્રદેશમાં રહે છે તેમ વિશિષ્ટ ઝડપી ગતિપરિણામ પણ કાલના સૂક્ષ્મતમ અંશનો સાધક બની શકતો નથી, કારણ કે એક સમયમાં તો અસંખ્ય આકાશપ્રદેશનું અતિક્રમણ = ઉલ્લંધન થઈ જાય છે. માટે અત્યંત મદ ગતિથી પરમાણુ એક આકાશપ્રદેશને ઓળંગે તેવો ગતિપરિણામ જ સૂક્ષ્મતમ કાલાંશનો સાધક બની શકે છે. અર્થાત્ તેટલી अलि मर्यादा = १ समय (अलांश) थाय- आयु हिगंजर मैनाथायनुं उथन छे.