________________
३१५ व्यागालोके ततीयः प्रकाश: * धर्मास्तिकायनिरूपणे परमेनाइडिझ-झेनोप्रतिमतनिराकरणम्
नामा
५
मानाभावादिति दिग् । __ स्थितिलक्षणोऽधर्मास्तिकायः । प्रमाणश्च तत्र - स्थितिपरिणतयोर्जीव-पुद्गलयोरलोके स्थितिविरहान्यथाऽनुपप
-------भानुमती------- हेतुत्वे स्वीक्रियमाणेऽपरिमितनानाकारी-कारणभावकल्पनागौरवापातेन तर मानाभावात् । एतेन -> गति प्रति लोकाकाशत्वेन निमितकारणता <- इत्यापि प्रत्युक्तम्, धर्मास्तिकायविशिष्टाकाशत्वस्तरूपस्य लोकाकाशत्वस्य गतिहेतुतातच्छेदकत्ते गौरवात् काराणतावच्छेदककोटी विशेषण-विशेष्यभावे विनिगमनाविरहातु, आकाशस्य वक्ष्यमागाऽवगाहनाहेतुताया 'सविशेषणे हि विधि-निषेधौ विशेषणमुपसहामत: सति विशेष्यबाधे' इति व्यायेन धर्मास्तिकाये एव गतिकारणताया: पर्यवसानाच्चा तदक्तं प्रकराणादिरेवान्या ->धर्मास्तिकाविशिष्टाकाश एव हिलोकानाशः। तस्य च गतिहेतत्वे घटादापि दण्डविशिष्टाकाशत्वेन हेतुता स्यादिति ता किश्चिदेतदिति (द्रव्यगुणपर्यापरास - ढाल. 90/६) । यत्तु परमेनाइडिज्ञ-झेनोप्रतिभि: 'स्तपरिणामादेव गतिसम्भवानास्तेि धर्मास्तिकाय' इत्युवतं, तत्तु गतिमाध्यमं विना गत्यसम्भवात् झषादीनां गतौ जलवदस्माकमपि गतौ केनचिदतिसहायके भवितव्यमित्यादिना जेकोबि-बुलरादिभिरपाकृतम् । यतु स्थले झषक्रिया व्याकुलतया चेष्टाहेत्वेिच्छाऽभावादेव न भवति, न तु जलाभावादिति गत्यापेक्षाकारणे मानाभाव इति तत्तु अवय-व्यतिरेकाभ्यां लोकसिन्दावहारादेव तोतुत्वसिदः, अन्यथा अत्यतारणेमेतराऽरिवलकारणान्यथासिन्दिप्रसङ्गादित्यादिना प्रकृतप्रकरणकदिरेवाल्या निराकृतम् (द्रनागुणपर्यायरास - ढाल - 90/8) । प्रयोगस्त्तवं दृष्ट्रय: गतित्वावच्छिलकार्यतानिरपिता निमितकाराणता विचिदधर्मावच्छिना, कारणतात्वात् घटत्वाच्छेिहाकार्यतातिरपितदाइत्वाचितानिमितकाराणतातदिति गतिनिमितकारणतावच्छेदकधर्माश्रयविधया धर्मास्तिकायसिन्दिः । 'सिन्दः पदार्थ एको नित्यश्चेतदा लाघवमिति ज्याचादेतत्वं नित्यत्वा तस्य लाघवसहकतर्मिमानसिब्दम् । न चैतं जीवपद्लयोः सर्वदा लोके गतिमत्वपसह इति शनीयम्, गति प्रति धर्मस्य सहकारिकाराणत्वेऽपि जीवपदलयोतिपरिणतत्वे एव तदपधायकत्वाभ्युपगमात् । तदक्तं बृहद्रव्यसङ्ग्रहऽपि -> गइपरिणयाण धम्मो पुग्गलजीवाण गमणसहयारी । तो जह मच्छा अच्छता त सो गइ।।१।। एतेन क्लप्तेषु ततदेशेष्तेत गतिकाराणता कल्य्यतां धर्मिकल्पनातो धर्मकल्पना लघीयसी'
तिचागेन लाघवात्, अलोत स्यागमैकगम्यत्वेन तिवादग्रस्तत्वादिति निरस्तम, धर्मिकल्पनात' इत्यादिन्याचस्प कल्पनीयानोकरवपयुवतगौरतयोतकस्य प्रततेऽनवताराच्च, अयथा कय परस्प समवायोऽपि सिध्यदित्यादिसूचनार्थ दिगियुक्तम्।
थोक्तं व्याख्याप्रज्ञप्तो - दन्तायो णं धम्मत्यिकाए एगे दन्ते । खेततो गं लोगप्पमाणमेते । कालतो न कराति नआसी न कगाइ त्थेि जाव निच्चे। भावतो अवपणे अगंधे, अरसे, अफासे । गुणतो गमणगुणे (गा. श. २/3. 90/सु.२) । आशाम्बराये तु धर्मद्रव्ये विद्यमानेऽपि जीवानां कर्म-नोकर्मपुद्गला: गते: सहकारितारा भक्ति, अणुस्तधभेदभिशापुहलानां तु कालद्रव्यं गते: सहकारिकारणम् । तदुक्तं पश्चास्तिकाये कुन्दकन्दार्येण - पुग्गलकरणा जीवा खंधा खलु कालकराणातु ॥ (पं.का. ) इति ।
अवसरसहत्या प्राह -> स्थितिलक्षणोऽधर्मास्तिकायः इति अहम्मो ताणलक्षणो' इतिवचनात् । न च मित्यादावतिव्यापिरिति वाच्यम्, तस्य घनादौ बलात् स्थितौ परिणतत्वसम्पादकत्वात्, अस्प च स्वयं स्थितिपरिणतानां स्थित्लपष्टम्भकत्वमागाभ्युपगमात्, गच्छतोऽपि पुरुषादेः स्वयं स्थितिपरिणतत्वदशायां तत्स्थिति प्रति भुम्लादेरिव । ता चैवं सति भम्यादिगवाऽधर्माल्यथासिद्धिरित्यारेकणीयम्, अननुगमात्, भुम्लादिस्थिति प्रति
છે. <- તો તે વાહિયાત છે. આનું કારણ એ છે કે અલોકાકાશની અપેક્ષાએ ૧૪ રાજલોક ક્ષેત્રમાં જે વિશેષતા છે તેનું સંપાદક ગતિક્રિયાસહકારી કારાગ જ છે જેને અમે ધર્માસ્તિકાય કહીએ છીએ. બાકી આકાશદ્રવ્ય તો લોકમાં અને અલોકમાં સમાન જ છે. તેથી ઉચિત તો એ જ છે કે ગતિકિયા પ્રત્યે ધર્માસ્તિકાયને જ કારાગ માનવામાં આવે, કારણ કે તેવું માનવામાં કારાગતાઅવચ્છેદક ધર્મ ધર્મવ બનવાથી લાઘવ છે. આના બદલે લોકક્ષેત્રને ગતિક્રિયા પ્રત્યે હેતુ માનવામાં આવે તો કારગતાઅવચ્છેદક ધર્મ લોકાકાશત્વ બનશે કે જે ધર્માસ્તિકાયાદિવિશિષ્ટ આકાશત્વસ્વરૂપ હોવાથી તે રૂપે હેતૃતા સ્વીકારવામાં ગૌરવ દોષ આવશે. લોકાકાશ ક્ષેત્રના જે તે દેશને તત્તવ્યકિતત્વરૂપે કારણ માનવામાં તો અતિરિક્ત કાર્ય - કારાગભાવની કલ્પના કરવાનું મહાગૌરવ આવે. માટે તે રૂપે કારાગતા તો સુતરાં અપ્રામાણિક જ છે. અહીં જે કાંઈ કહેવામાં આવેલ છે તે તો એક દિશાસૂચન માત્ર છે. આના અનુસારે ધર્માસ્તિકાય દ્રવ્યની સિદ્ધિ અને પ્રામાણિકતા માટે આગળ પાગ ઘાગો વિચાર કરી શકાય તેમ છે. જેની સૂચના કરવા માટે શ્રીમદ્જી એ દિગ શબ્દનો પ્રયોગ કરી ધર્માસ્તિકાય દ્રવ્યનિરૂપાણ પૂર્ણ કરેલ છે.
अधर्भास्तिठायद्रव्य नि३पास स्थि.। मास्तियन सक्षम छ स्थिति. मतलब भने पुरानी स्थिति या प्रत्ये अधर्मास्तियसरी ॥२॥