________________
३०६ न्यायलोके व्दितीयः प्रकाश: * ऋजुसूत्रनये ध्वंसप्रज्ञापनम् घटोन्मजनप्रसङ्गः, तत्सन्तानोपमर्दस्यैव तदुन्मज्जननियामकत्वात् इत्युभयनयसङ्ग्रहिप्रमाणार्पणात्तयोरुभयात्मकत्वसिद्धिरिति व्यक्तं स्याद्वादरत्नाकरे । ------------------ भ नमती ------------------ तदानी प्रतियोगिविरोधिनः प्रागभावस्य प्रध्वंसस्य च विरहादिति वक्तव्यम्, तत्सन्तानोपमर्दनस्यैव निरुतप्रागभावप्रध्वंससत्तानोच्छेदस्यैव तद्न्मज्जननियामकत्वात् = घटादिलक्षणप्रतियोग्यस्तित्वनियामकत्वात् । अयं भाव:ऋजुसूमागे पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततितया घटस्य प्रागभाव इत्यहीकारेऽपि न प्रागनन्तरपर्यायनिवताविव तत्पूर्वपर्यायनिवतावपि घटस्योत्पतिप्रसङ्गः येन तस्याऽऽदित्वे पूर्वपर्यायनिवतिसन्ततेरप्यनादित्वदोषापति: घटात्पूर्वक्षगानामशेषाणामपि तत्प्रागभावरूपाणामभावे घटोत्पत्यभ्युपगमात् । प्रागनन्तरक्षणानिवृतौ तदन्यतमक्षणनिवतावित सकलतत्प्रागभावनिवत्यसिध्देर्घटोत्पतिप्रसझाऽसम्भवात् । एवमस्मिन् पक्षे उपादेयक्षणस्योपादानध्वंसत्वेऽपि तदतरक्षणेषु प्रध्वंसस्याभावात्पुनरुतमजन घटादे पाते कारणस्य कार्योपमर्दनात्मकत्वाभावात् उपादानोपमर्दनस्यैव कार्योत्पत्यात्मकत्वात् प्रागभावपतसयोरुपादानोपादेयरुपतोपगमात् प्रागभावोपमर्दोन प्रध्वंसस्यात्मलाभात् । 'कथमभावपोरुपादानोपादेयमात' इति चेत् ? 'भावयोः कथम् ?' 'पदभावे एव यस्यात्मलाभस्ततस्योपादानमितरतुपादेयमिति चेत् ? तर्हि प्रागभावे कारणात्मनि पूर्वक्षणवर्तिनि सति प्रध्वंसस्य कार्यात्मनः स्वरूपलामोपपते: तयोरप्युपादानोपादेयभावोऽस्तु तुच्छयोरेवाभावयोरुपादानोपादेयभावविरोधादिति व्यक्तं स्यादवादरत्नाकरे (पृष्ठ १७६/91919/१५८) । इत्थमजुसूत्रनये प्रागभाव-प्रध्वंसयोः पर्यायात्मकत्वमिति सिन्दम् ।। उभयनयसह्याहिप्रमाणार्पणात् = व्यवहारर्जुसूत्रनयन्दयगर्मितप्रमाणादेशात् तयोः = प्रागभाव ध्वंसयो: उभयात्मकत्वसिन्दिः = द्रव्यपर्यायोभयरूपत्वसिन्दिः । तथाहि कपालपालिलक्षणपर्यायपरिकलितं मुद्रव्यं घटपर्यापाविष्टमददन्यस्य प्रतंस' इति प्रामाणिकी प्रतीति: सर्वेरप्यनुभूयमाना नापहोतुं शक्यत इति प्रमाणार्पणात् द्रव्यपर्यायात्मा प्रतंस: । एवं प्रागभावोऽपि द्रव्यपर्यायात्मा प्रागभाव: । स च स्यादनादिः स्यात् सादिः । अनाऽऽह कश्चित् द्रव्यरूपतया तावदनादित्वे प्रागभावस्यानत्तत्वप्रसक्ते: सर्वदा कार्यानुत्पति स्यात् । पर्यापरूपतया च साहित्ये प्रागभावात्पूर्वमप्युत्पतिः पश्चादित कथं कार्यस्य विनिवार्यतेति <-नायं वर्यवाग, अनादेरप्यनन्तकान्तत्वाऽसम्भवात् द्रव्यजीवसंसारस्थानादित्वेऽपि सात्तत्वप्रसिन्देः अन्यथा कस्यचिन्मुक्त्ययोगात् । नापि सान्तस्य सादित्तात्त: संसारस्य सान्तत्वेऽप्यनादित्वप्रसिध्देः । पर्यायरूपतया सादित्वं प्रागभावस्यैकव्यक्त्यपेक्षयैव । व्यक्तिप्रवाहापेक्षया पुनस्तस्य दव्यरूपतयेव पर्यायरूपतयाऽप्यनादित्वमेव । तस्मान सर्वदा कार्यस्यालुत्पति: पूर्वमप्युत्पतिर्वा प्रसअयितुं युक्ता इति व्यक्तं स्याद्वादरत्नाकरे (परि.9-सूत्र १६/419 - पृष्ठ १६/१७८) । तच्चेतसिकृत्य बृहत्स्यादवादरहस्ये -> प्रमाणार्पणातु द्रव्य - पर्यायोभयात्मक:प्रध्वंस: अन्ततो विनिगमनाविरहेण घटोत्तरकालस्यापि तथात्वात् प्रतीतिसाक्षिकत्वाच्च <- (ब. स्या. या.रह.प. III) इति गदितं प्रकरणकद्धिः । तदक्तं अष्टसहसीतात्यर्यविवरणेऽपि --> प्रमाणार्पणया तु प्रध्वंसो द्रव्यमर्यायात्मैकानेकस्वभावश्चेति (अ.स.वि.प.9१६)।
ઉત્તર સમયે નાશ પામે છે. માટે ઉત્તરવર્તી ઉપાદેય (કાર્ય) ક્ષણ જ પૂર્વવર્તી ઉપાદાનકારણ ક્ષણનો નાશ છે. ઉપાદેયક્ષાણથી અતિરિક્ત ઉપાદાનક્ષણવંસ નથી. તેમ જ ઉપાદેયક્ષણની અવ્યવહિત પૂર્વવર્તી ઉપાદાનક્ષણ એ જ ઉપાદેયક્ષણનો પ્રાગભાવ છે. તેનાથી ભિન્ન नलि-जापानी सूयन। २१ माटे 'एव' नो प्रयोग ४२१ामा सामेल छ.
શંકા :- જો પ્રતિયોગીની પૂર્વેક્ષણ એ જ તેનો પ્રાગભાવ હોય અને ઉપાદેયક્ષણ એ જ ઉપાદાનક્ષણ ધ્વંસ હોય તો પ્રતિયોગીની પૂર્વ તૃતીય ક્ષણમાં અને પ્રતિયોગીની ઉત્તર તૃતીય ક્ષણમાં પ્રતિયોગીના અસ્તિત્વની આપતિ આવશે, કારણ કે તે ક્ષણોમાં પ્રતિયોગીસનાના વિરોધી પ્રાગભાવ અને ધ્વસ રહેતા નથી.
સમાધાન: - પ્રતિયોગીના સંતાનનું ઉપમર્દન = ઉચ્છેદ એ જ પ્રતિયોગીના ઉત્મજનનો નિયામક બની શકે છે. પ્રતીયોગીની પૂર્વ તૃતીય ક્ષણમાં તથા પ્રતિયોગીની ઉત્તર તૃતીય ક્ષણમાં પ્રતિયોગી સંતાન વિદ્યમાન હોય છે. પ્રતિયોગી ક્ષણ (સંતાની) નિવૃત્ત થવા છતાં તેની ધારા = પ્રવાહ = સંતાન નિવૃત્ત ન થવાના લીધે ત્યારે પ્રતિયોગી ઉન્મજનની આપત્તિ નહિ આવે. પ્રતિયોગીસંતાન પણ પૂર્વ પ્રતિયોગીના ઉન્મજજનનું વિરોધી છે. આમ વ્યવહારનયથી પ્રાગભાવ અને ધ્વસ દ્રવ્યસ્વરૂપ છે. જ્યારે જુસૂત્રનયથી તે બન્ને પર્યાયસ્વરૂપ છે. પ્રમાણ તો બન્ને નયનો સ્વીકાર કરે છે. માટે વ્યવહારનય અને ઋજુસૂત્રનયના સંગ્રાહક પ્રમાણની અપેક્ષાએ પ્રાગભાવ તેમ જ પ્રધ્વંસ બન્ને દ્રવ્ય-પર્યાય ઉભયાત્મક છે. આ વાતને શ્રીવાદિદેવસૂરિજી મહારાજે સ્યાદાદરત્નાકર ગ્રંથમાં સ્પષ્ટ રીતે જણાવેલ છે.
स्वतन्त्रनाश प्रतीति शंठा-सभाधान न