________________
* जैननये नाशस्वरूपनिरूपणम् *
३०३ नन्वेवं 'मृद्रव्ये घटो भविष्यति', 'घटो नष्टः' इतिप्रतीत्यनुपपत्तिः, अभेदे आधाराधेयभावानुपपत्तेरिति चेत् ? न, द्रव्यत्वेन तस्याऽऽधारत्वात् पर्यायत्वेन चाधेयत्वात्, प्रागभाव-प्रध्वंसयोश्च द्रव्य-पर्यायोभयरूपत्वात् । तथाहिव्यवहारनयादेशात् घटपूर्ववृत्तित्वविशिष्टं स्वद्रव्यमेव घटप्रागभावः, घटोत्तरकालवृत्तित्वविशिष्टश्च स्वद्रव्यमेव घटप्रध्वंसः। ------------------भानुमती------------------
पर: शहते -> ननु एवं = अभावस्थाधिकरणानतिरेके 'मुळ्ये घटो भविष्यति' 'मद्रव्ये घटो नष्ट' इति यथाक्रमं प्रागभाव-प्रध्वंसयोरखगाहिप्रतीत्यनुपपत्ति: अभेदे आधाराधेयभावानुपपत्तेः, आधाराधेयभावस्य भेदव्याप्यत्वादिति चेत् ? न, द्रव्यत्वेन तस्य = मददव्यस्य आधारत्वात् पर्यायत्वेन-प्रागभावादिपर्यायवपेण चाधेयत्वात् आधारतावच्छेदकस्याधेयतावच्छेदकभिन्नत्वानाधाराधेयभावानुपपतिः । एतेन -> अभावस्याधिकराणानतिरिक्तत्वे मद्रव्यस्यैव घटप्रागभावत्वात् तदनिवृतौ घटानुत्पतिप्रसङ्गः । कपालादेरेव हटनाशत्वेन तन्नाशत्वेन तन्नाशे प्रतियोग्युत्मजनप्रसङ्गः <- इत्यपास्तम्, प्रागभाव-प्रध्वंसयोश्च द्रव्यपर्यायोभयरूपत्वात् । तदेव दर्शयति तथाहिति । व्यवहारनयादेशादिति । सड्गहनयगोचरीक़तानान् विधाय न तु निषिध्य य: परामर्शविशेष: तानेव विभजते स व्यवहारनय उच्चते । तदक्कं तत्वार्थश्लोकवार्तिके - सग्रहण गृहीतानामर्थानां विधिपूर्वकः । यो व्यवहारो विभाग: स्यात् व्यवहारो नयो रमतः॥ (त.थलो.प.99) तत्वाधस्वोपज्ञभाष्ये तु -> लौकिकसम उपचारंपायो विस्तृतार्थो व्यवहार: <- (त. भा. 91३१) इत्युक्तम् । विस्तुतार्थत्वादस्य सन्देहव्यवच्छेदकत्वम् । तदकमन्यत्र -> वि नानार्थेऽव सन्देहे हरणं हार उच्यते । नानासन्देहहरणात् व्यवहार इति स्मृतः ॥ घटपूर्ववृत्तित्वविशिष्टं = घटपूर्वकालनिरूपितवृतिताऽऽलिङ्गितं मृदादि स्वद्रव्यमेव घटप्रागभावः । घटोत्तरकालवीिन मदादिस्वद्रव्येऽतिव्याशिवारणाय 'घटपूर्ववर्ती'ति । घटपूर्ववर्तिन्यऽपि मृदादिसन्तानान्तरेऽतिव्याशिवारणाय 'स्वे'ति । द्रव्यपदद्यागोपादानकारणमिति ध्येयम् । तदुक्तं स्याद्वादरत्नाकरे -> व्यवहारतयार्पणातु मदादिदव्यं घटादेः प्रागभावः । न चैवं द्रव्यस्याभावाऽसम्भवात् प्रागभावाभावस्वभावता घटस्य दुर्घटा, कार्यरहितस्य पूर्वकालविशिष्टस्य मदादिद्रव्यस्य घटापागभावस्पतोपगमात् तस्य च कार्योत्पत्तौ विनाशसिन्दः । कार्यरहिततया विनाशमन्त्तरेण कार्यसहिततयोत्पत्ययोगात् कार्योत्पतेरेवोपादानात्मकप्रागभावक्ष्यस्वभावतया प्रतीयमानत्वात् <- (स्या. रस्ता. ३/१६ - पु. १५६)
ध्वंसं निरूपति -> घटोत्तरकालवृत्तित्वविशिष्टं च मृदादि स्वद्रव्यमेव घटप्रध्वंस: । घटपूर्ववर्तिनि मदादिस्वद्रव्ये घटध्वंसातिव्याशिवारणाय 'घटोत्तरकालवती'ति । घटोत्तरकालवर्तिन्यपि मदादिसन्तानान्तरे तदवाराणाय 'स्वे'ति । द्रव्यपदच पूर्ववत् । तदकं स्यादवादारत्नाकरे -> व्यवहारजयादेशात् मदादिस्वदव्यं घटोत्तरकालवर्ति घटप्रध्वंस: । स चानन्तः समवतिष्ठते, तेन घटात् पूर्वकालवर्ति घटाकारविशिष्टं च वर्तमानं मृदादिद्रव्य घटप्रध्वंसो न भवति 'घटोतरकालवः'तिविशेषणात् । नन्वेवं घटोतरकालवर्ति सन्तानान्तरमदादिद्रव्यमपि विवक्षितघदस्य प्रध्वंस: स्यादिति चेत् ? न स्वग्रहणात् <- (स्या. रत्ना. ३/१८ पृ.११७८) । અધિકરણસ્વરૂપ જ સિદ્ધ થાય છે, તેનાથી અતિરિકા નહિ. • આવું સ્યાદ્વાદીનું કથન છે.
द्रव्यत्वेन आधारता - पर्यायत्वेन आधेयता - जैन र नन्वेव.। बीवी शंसया) -> अमापने अधि४२१११३५१ मानपामा मातो माटी द्रव्यमा उत्पन्न यथे. तेमा ઘડો નાશ પામ્યો' વગેરે પ્રતીતિ ઘટી નહિ શકે, કારણ કે પ્રથમ પ્રતીતિનો વિષય ઘટપ્રાગભાવ તથા દ્વિતીય પ્રતીતિનો વિષય ઘટપ્લેસ બન્ને માટીસ્વરૂપ જ છે. અર્થાત્ પોતાના આધારથી અભિન્ન છે. અભિન્ન પદાર્થોમાં આધારાધેયભાવ ઘટી શક્તો નથી. ભિન્ન પદાર્થોમાં જ આધાર-આયભાવ સંભવિત છે. <– તો તેનું સમાધાન સ્વાલાદી તરફથી એવું આપવામાં આવે છે કે માટી દ્રવ્ય ભલે પ્રાગભાવ અને પ્રäસસ્વરૂપ હોય છતાં મારી દ્રવ્ય દ્રવ્યત્વરૂપે પ્રાગભાવના અને પ્રધ્વંસનો આધાર બની શકે છે. તેમ જ પ્રાગભાવ, પ્રધ્વંસાત્મક પર્યાયરૂપે માટી દ્રવ્ય આધેય પણ બની શકે છે. આનું મૂળ કારણ એ છે કે પ્રાગભાવ અને પ્રäસાભાવ દ્રવ્ય-પર્યાયોભય સ્વરૂપ છે. तेसारीत ->
प्रागलाव सने प्रध्वंसनुं नि३पारा - व्यवहारनय व्यव.। यहारनयनी द्रष्टिने घटपूर्वसतिताविथि माटी वगैरे स्वद्रव्य धारामा छ भने घटोत्तताविशिट માટી આદિ સ્વદ્રવ્ય જ ઘટ પ્રધ્વંસ છે. ઘટોત્તરકાલવર્તી માટી વગેરે સ્વદ્રવ્યમાં ઘટના પ્રાગભાવની અતિવ્યાપ્તિના વારણ માટે ‘પૂર્વકાલ' પદનો પ્રાગભાવલક્ષણમાં પ્રવેશ કરવામાં આવેલ છે. ઘટપૂર્વકાલવર્તી અન્ય માટી દ્રવ્યમાં વિવક્ષિત ઘટપ્રાગભાવની અતિવ્યાપ્તિના વારણ માટે દ્રવ્યનું “સ્વ' વિશેષાણ લગાડવામાં આવેલ છે. આ જ રીતે ઘટપૂર્વકાલવર્તી માટી વગેરે સ્વદ્રવ્યમાં ઘટધ્વસની અતિવામિના વારણ માટે ધ્વંસલક્ષાણમાં ‘ઉત્તરકાલ' નો નિવેશ કરેલ છે. આ જ રીતે ઘટોત્તરકાલવર્તી માટી વગેરે અન્ય સંતાનમાં વિવક્ષિત ઘટધ્વસની