________________
८ व्यायालोके प्रथम: प्रकाश:
भव्यत्वनिश्चयेऽध्यात्ममतपरीक्षादिसंवादाविष्कार:*
कल्पनात्। एतेन शमादेः श्रुती सहकारित्वेन बोधनात् न स्वरूपयोग्यतावच्छेदकत्वम् । शमादिसंपन्नत्वेन च न मोक्षाधिकारिता, श्रुतिसङ्कोचापत्तेः, शमादिसम्पत्तेरधिकारनिश्चयस्ततश्च तदर्थप्रवृत्तौ शमादिसम्पत्तिरित्यन्योन्याश्रयाचेत्युक्तावपि न क्षतिः, भव्यत्वस्य शमादिसहकारित्वसम्भवात्, तस्यैवाधिकारित्वविशेषणाच्च। तनिश्चयश्च तच्छङ्कयैव; तस्यास्तव्याप्यचादित्यध्यात्ममतपरीक्षायां प्रपश्चितम् ।
--------------भानमती------------------
एतेनेति न क्षतिरित्यनेनाऽग्रेऽन्वयः । शमादेः श्रुतौ सहकारित्वेन = मोक्षसहकारित्वरूपेण बोधनात् न स्वरूपयोग्यतावच्छेदकत्वम् = मोक्षस्वरूपयोग्यतानियामकत्वमौचित्यमञ्चति। यदि हि ता शमादयः योग्यतया बोधिता: स्युः तर्हि काममस्तु शमादीनां तत्त्वम् । न चैवमुपदर्शितं श्रुतौ । अत एव शमादिसम्पन्नत्वेन च न मोक्षाधिकारिता, श्रुतिसष्ठोचापत्तेः = श्रुतौ सोचापतेः, श्रुतौ सहोचे मानाभावात् । कित शमादिसम्पमत्वेन मोक्षाधिकारित्वोपगमे तु शमादिसम्पते: सकाशात् अधिकारनिश्चयः = स्वस्मिन् मोक्षाधिकारित्वविनिश्चयः । न चैवमभ्युपगन्तुमहति, यस्मात् शमादिसम्पहात्वेनापवर्गाधिकारित्वपक्षे ततश्च = स्वाधिकरणकमुक्त्यधिकारित्वनिश्चयात् एव तदर्थप्रवृत्ती = मोक्षार्थिनः बहाचर्यादिप्रततो सत्यां शमादिसम्पत्तिः । इत्थं मोक्षाधिकारिवनिश्चायवःशमादिप्रार्मोक्षाधिकारित्वनिश्चयकालीनयोगप्रवत्युतरकालीनत्वेन अन्योन्याश्रयाच्चेति न शमादेः मोक्षस्वरूपयोन्यतावच्छेदकत्वमिति नैयायिकस्य उक्तो सत्यां अपि स्यादवादिनां न क्षति: = सिध्दान्त्तव्याहतिः। न हि वयं स्यादवादिनः शमादेः मुक्तिस्वरुपयोग्यतावच्छेदकत्वमुररीकुर्मः किन्तु भव्यत्वस्टौवेत्यस्तु शमादेमुक्तिसहकारिता । किन्तु शमादिसहकारित्वमपि संसारित्वेन न सम्भवति, सदाशिवाऽनुग्रहादिना सर्वेषामेव युगपतत्प्राप्त्यापतेः । न चैवं कस्यापि शमादिसहकारित्वं न स्यादिति वक्तव्यमः भव्यत्वस्य शमादिसहकारित्वसम्भवात, तस्य = भव्यत्वस्य एवं अधिकारिविशेषणत्वाच्च = मोक्षाधिकारिविशेषणत्वेनोपादानाच्च । न च भव्यत्वनिश्चयोऽपि कतार स्यादिति वाच्यम; यत: तनिश्चयश्च तच्छया = स्वाधिकरणकभव्यत्वगोचरशझया एव भवितुमहति, तस्याः = स्वभव्यत्वशकायाः तद्व्याप्यत्वात् = भव्यत्वानतिरिक्तवृतित्वेन शारगे बोधनादिति अध्यात्ममतपरीक्षायां न्यायविशारदेन प्रपश्चितम् । तदकं तग 'वस्तुतस्तु भन्याभन्यत्वशदेव स्वसंविदिता भव्याभन्यत्वशहाप्रतिबन्धिका, तस्या एव भगत्वव्याप्यत्वात् । तदतमाचारटीकायां - अभव्यस्य भन्यामन्यत्वशहाया अभावात्' (आ.टी.) इति । अथ न व्याप्यं शङ्काप्रतिबन्धकं किन्तु तददर्शनं, तथा च ना शहा प्रतिबन्धिका किन्तु तज्ज्ञानमिति चेत् ? न स्वसंविदितायास्तस्याः एव तज्ज्ञानरूपत्वात् ।
अथ स्वरूपसद्व्याप्यज्ञानं न प्रतिबन्धकं किन्तु व्याप्यत्वेन तज्ज्ञानम् । न च पुरुषत्वव्याप्यस्वरूप-सत्पुरुषत्वज्ञानेऽपि पुरुषत्वाभावशानिवतेरनुभवबलेन स्वरूपसदव्याप्यज्ञानस्यैव शहानिवर्तकत्वमिति वाच्यम् व्याप्येऽपि व्याप्यत्वेन साम्यतः तदव्याप्यत्वप्रकारकधर्मज्ञानात् तविपरीतशतानितते: व्याप्यत्वप्रकारकज्ञानस्य शहानिवर्तकत्वात् । न चोपदर्शिता शशा स्वस्मिन्मव्यत्वव्याप्टयत्वप्रकारिवेति नेयं तनिवर्तिकेति चेत् ? तथापि 'भव्यत्वव्याप्यताहशशकावानहमिति ज्ञानात्त्तरेणैव ताहशशहानिवृत्तौ प्रत्- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
समाधान:- लाप० । थम-६ वगैरे अनुगत र्योपाधी तेनाता पर्भश्व३MAविशे५ सिद्ध याय છે કે જે આત્મત્વની વ્યાપ્ય છે. એનું નામ છે ભવ્યત્વ. જે ભવ્યત્વ જાતિ શમાદિની કારાણતાઅવચ્છેદક છે તેને જ મોક્ષની જનકતાઅવશ્લેક માનવામાં લાઘવ હોવાથી અમે મોક્ષ-શમાદિની સ્વરૂપયોગ્યતાના નિયામકરૂપે ભવ્યત્વની જ કલ્પના કરીએ છીએ.
शंड:- एतेन । श्रुति अर्थात वे उपनिषहम तो थम, हम वगैरेने मुग्लिन सारी तरी भोगावेला छ, नलि સ્વરૂપયોગ્યતાના નિયામક સ્વરૂપે. બીજી વાત એ છે કે શમ-દમ આદિ ગુણોથી સંપન્ન હોવાના લીધે મોક્ષાધિકારિતા માનવામાં તો વેદશાસ્ત્રોને સંકુચિત બનાવવાની આપત્તિ આવશે. તથા શમાદિ ગુગ પ્રાપ્તિ દ્વારા મોક્ષઅધિકારનો નિશ્ચય થશે એમ માનવામાં આવે તો પ્રવૃત્તિમાં અન્યોન્યાશ્રય દોષ આવશે. આનું કારણ એ છે કે શમ-દમાદિ ગુણ પ્રાપ્ત થયે છતે મોક્ષની અધિકારિતાનો નિશ્ચય થાય અને મોક્ષઅધિકારિતાના નિશ્ચયથી તેની પ્રાપ્તિ માટે પ્રયત્ન કરે તો શમાદિ ગુણ પ્રાપ્ત થાય. અર્થાત્ શમાદિપ્રાપ્તિ માટે મોક્ષાધિકારિતાનો નિશ્ચય અપેક્ષિત છે અને મોક્ષાધિકારિતાના નિશ્ચય માટે શમાદિ ગુણોની પ્રાપ્તિ આવશ્યક બને છે. આથી અન્યોન્યાશ્રય દોષથી ઉપરોક્ત સમાધાન દૂષિત થશે.
* भंठोटिना शभाष्टि योग्यप्रवृत्ति द्वारा विशिष्ट शभाटिना प्रापठ-स्याद्वाही *
समाधान:- भव्य । म सान! अन्योन्यायपारो मे समा॥ ५२ नशे, ॥२१॥ अमे म नयी तi કે “શમાદિ મોણાસ્વરૂપ યોગ્યતાનિયામક છે.” અમે તો એમ કહીએ છીએ કે “ભવ્યત્વ એ શમાદિ ગુણોનું સહકારી સંભવી શકે છે. આવું ભવ્યત્વ જ મોણાધિકારીનું વિશેષણ છે.” છતાં પણ યોગસાધનાની પ્રવૃત્તિ અટકી નહિ પડે. આનું કારણ એ છે કે ભવ્યત્વના નિશ્ચય માટે અમે શમા દિપ્રાપ્તિને અપેક્ષિત નથી માનતા. પોતાનામાં ભવ્યત્વની શંકા જ પોતાને ભવ્યત્વનો નિશ્ચય કરાવી આપશે, કારણ કે