________________
108 न्यायालोके दितीय: प्रकाश: योग्यानुपलब्धिस्वरूपाऽऽविष्करणम् *
किश्चार्थाभावे निर्विभागमेव ज्ञानं प्रसज्येत न तु 'घटोऽयमि'त्याकारकं; घटाद्याकारस्य ज्ञानस्वभावत्वे च 'ज्ञानं घट' इत्यपि प्रमा स्यात् । ____ यत्तु - अनुपलब्ध्योपलम्भात् प्रागर्थस्याऽसिद्धिरिति, तन्न, उपलब्धिलक्षणप्राप्तस्यैवार्थस्याऽनुपलब्ध्याऽभावग्रहणात् उपलब्धिलक्षणप्राप्ति प्रतियोगि-प्रतियोगिव्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानम् । तथा च हारिभद्रं वचः - ------------------भानुमती ------------------ पलम्भनियमेऽपि तदभेदाभावेन व्यभिचारात् । न च क्रमेणोपलम्भाभावादिति तदर्थ इति वक्तव्यम, साहलाविशेषादित्याधिकं स्यादवादकल्पलतायां दृष्टव्यम् (स्या.क.स्त.१ का. १२ प. ४१)
स्यादवादी खानाव्दैतनौकान्ते दोषान्तरमाविष्करोति -> किञ्चेति । अर्थाभावे = ज्ञानातिरिक्तातिरहे स्वीक्रियमाणे सर्वदा सर्वग सर्वेषां निर्विभागं = निर्विकल्पकं = निराकारं एव ज्ञानं = ज्ञानत्वावचिन्हां प्रसज्येत न तु 'घटोऽयमित्याकारकं, विकल्पसंपादकाऽतिरिक्तार्थविरहात, ज्ञाने घराधाकारस्य ज्ञानातिरितार्थोपाधिवत्वात्, स्फटिके रक्तिमायाः स्फटिकातिरिक्तजपाकुसुमौपाधिकत्ववत् । न च विज्ञानस्य घटाघाकारत्वं स्वभाव एव, स्वभावरूप च स्वाऽनतिरेकालाऽयं दोष इति विज्ञानवादिनाऽऽरेकणीयम्, घटाद्याकारस्य - घटत्वावतिलप्रतारतानिपपितप्रकारित्तस्य ज्ञानस्वभावत्वे स्वीक्रियमाणे च 'ज्ञानं घट' इत्यपि प्रमा स्यात् ।। यो हि स्वभावतो त्दाकारस्स तरूपेणाऽप्यवबुध्यतेऽमिलप्यते च, यथा नीलकारो घट: नीलत्वेना विज्ञायते वापदिश्यते च तथा स्वभावतो घटाधाकारं ज्ञानं चेत् ? तर्हि तत् घटत्वादिनाऽपि ज्ञायेत पाहिलेत च । न च माल घटज्ञानमि'त्यादी ज्ञानप्रकारत्वे घटत्तस्थापि मानं भवत्टोत, प्रकारतावदकरणापि प्रकारत्वाऽन्नतिरेतादिति शठनीयम्, यतः प्रतते साक्षात्सम्बन्धेत ज्ञाने प्रकारत्वेन घटत्वस्य भानमापाहातो घलाशाकारसा ज्ञातास्तमातत्तोपगमे हि घटत्तादेः साक्षात्सम्बहोत ज्ञानततित्वौचित्यात्, अन्यथा स्वभावत्तहानोरिति दिक् ।
यत्तु पूर्व विज्ञानवादिना -> 'अनुपलब्ध्या = अर्थविषयकोपलम्माऽभावहेतुना उपलम्शात् = अविज्ञानोदयात् प्राक् = पूर्वकालावत्रछेदेन अर्थस्यासिन्दिः = अर्थाभावसिदिः <- इत्युक्तं (हायतां ५९० तमे पप्ले) तन्न विदवत्सदसि चारुतया चकास्तेि, उपलब्धिलक्षणप्राप्तस्य = अनुपदमेव वक्ष्यमाणोपलब्धिलक्षणप्रातिविशिष्टस्य एव अर्धस्य अनुपलब्ध्या = स्वविषयकविज्ञानविरहहेतुना अभावग्रहणात् न तूपलब्धिलक्षणाऽप्राप्तस्यापि वक्ष्यमाणाऽतिप्रसङ्गात् (हश्यतां २०६ तमे पत प्रथमायां पड़क्तौ)। अनुपलम्भप्रसक्तज्ञानगोचराऽभावप्रतियोग्यनिष्ठा उपलब्धिलक्षणप्राप्ति: च = हि प्रकते प्रतियोगि-प्रतियोगिव्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानमिति । सथा प्रतियोगी = पदादिः, प्रतियोगिव्याप्यः = घटेन्देिलसहितकर्षादिः, ताभ्यामितर: गावान् प्रतियोग्यपालामक: - अधिकरणेन्द्रिलाससिकर्षाऽधिकरणालोकसंगोग-बाह्यन्नेियमन:संगोगाऽऽत्ममन:संयोग - व्यवहानामाताऽतिदूरत्वविरहाऽनमिभूतत्वादिः तदपस्थितिदा तदा घलादिरुपान्धलक्षणप्राश इत्यभिधीयते । ताशाजुपलागत घटाराभाव: तग तदा सिध्यति, नान्यथा । तथा च हारिभद्रं वच: अनेकान्तजयपताकायां - उपलब्धिलक्षणप्राप्ति: =
ભિન્ન હોવા છતાં “અર્થનું જ્ઞાન’ આવા એક જ્ઞાનના વિષય તે બન્ને થઈ શકે છે. એક જ્ઞાનની વિષયતા આશયમાં ભેદની વિરોધી નથી. માટે સહોપલંબનો અર્થ એક જ્ઞાનીયવિષયતા કરવામાં આવે તો પણ જ્ઞાન અને અર્થમાં અભેદની સિદ્ધિ નહીં થઈ શકે.
विज्ञानवाटभां निर्विलाग ज्ञाननी आपत्ति * . स्यावाही: किश्चा. । जी, मी भनी बात ये शानी मिनाबमर्थबोय नलिनन निविमा निविपनी पानी आपत्ति माथे. 'घटोऽयं' 5-4 सवि शान याश्य उत्पत्र नलिई थ, राग वानमा ઘટાકારના, પટાકારતા વગેરે ઘટ, પટ આદિ બાહ્ય અર્થથી પ્રયુક્ત છે. જો જ્ઞાનગત ઘટાકારતા = ઘટવાવચ્છિન્નપ્રકારતાનિરૂપિતપ્રકારિતા माहिने भोपाधि मानवाना माननोसमा मानवामा सानो 'ज्ञानं घटः' अर्थात 'वान घाान पाग પ્રમાત્મક થવાની આપત્તિ આવશે, કારણ કે ઘટાકારતા એ જ્ઞાનનો સ્વભાવ છે. એવું માનવાથી “ઘટવ એ બાહ્ય અર્થમાં રહેનાર ધર્મ નથી, પાગ સાક્ષાત્ વાનગત ધર્મ છે' એવું ફલિત થાય છે અને જ્ઞાન ઘટ:' આ પ્રતીતિમાં ઘટવનું સાક્ષાત જ્ઞાનવૃત્તિને ભાન થાય છે. તેથી તે પ્રતીતિમાં પ્રમિતિત્વ અબાધિત બની જશે.
Gधलब्धिलक्षाशप्राप्ति, विवेयन I स्याही:- यत्तु.। १४ी, विनाही आवे -> १५५ साल पूर्व अर्थनी अनुपाल = AAA = शान હોવાથી અર્થજ્ઞાનપૂર્વકાલાવડછેદન અર્થનો અભાવ સિદ્ધ થશે. (જુઓ પૃ. ૧૦૦ પંકિત ૩૬) <– તે પાગ બરાબર નથી. આનું કારણ એ છે કે અનુપલબ્ધિથી = અજ્ઞાનથી ગમે તે અર્થના અભાવનું ભાન થઈ શકતું નથી, પરંતુ ઉપલબ્ધિલક્ષાણપ્રાપ્ત અર્થના અભાવનું જ ભાન થઈ શકે છે. અર્થાત્ ઉપલબ્ધિલક્ષાણપ્રાપિવિશિષ્ટ અર્થનો જ અનુપલબ્ધિથી નિષેધ થઈ શકે છે. પ્રસ્તુનમાં નિષેધ્ય અર્થમાં રહેનાર