________________
9१0 न्यायालोके प्रथमः प्रकाश:
* तुल्लावितिवेात्तसमालोचनम् * समानवित्तिवेद्यभिन्नविशेपणज्ञानत्वेन विशिष्टबुद्धौ हेतुत्वान्न दोपः इति वाच्यम्, यद्धि येन विना न भासते तत् तत्समानवित्तिवेद्यं = तद्ग्रहसामग्रीनियतग्रहसामग्रीकमित्यर्थः । न च ज्ञानाऽभावे आत्माऽभानमित्यस्ति, तदभानेऽपि 'अहं सुखी'ति भानस्य सर्वसिद्धत्वात् ।
---------------भानुमती-- गतिरेकभिचारपरिहारतते समानवित्तिवेद्यभिनविशेषणज्ञानत्वेन = तुल्यवितिसंवेगो यः प्रकार: तकलप्रकारकज्ञानत्वेन विशिष्टबुन्दौ हेतुत्वात् = कारणतातश्यकत्वात् न प्रदर्शित: दोषः, अभावत्वस्वाभावतल्यवितिवेदन अभावत्वज्ञानस्वाभावत्वविशिषःज्ञानेऽहेतुत्ववत् जाकारणाऽप्यात्मतुल्यवितित्वेन ज्ञानप्रकारकज्ञानस्य ज्ञानविशिष्टात्मविषयकबोधोऽकारणत्वात् स्वपाश तसारो वाहशं स्वस्त शिर्ष भासिनुमर्हतीति स्वत: प्रकाशवादिनः तात्पर्यम् ।
परत: प्रकाशवादी प्रदर्शितस्तपताशवादिशहां निराकर्तुमपतमते -> यदि मातादितं येन :भावत्वादिना विना न भासते तत् अभावत्वादिकं तत्समानवित्तिवेद्यं = अभावादितल्यवितिसंवे:यति तदाहसामग्रीनियतनहसामग्रीकं : अमावादिगाहतसामगीगापकहानसामग्रीक, भावादिगाहतसामगीगापतीभूता अभावत्वादिगाहकसामगीति अभावत्वादित :अभावादितुल्लविलित इत्यर्थः । परवानामतेऽपि भूतत्वज्ञानासाभवात् घरगाहकसाम्गी न भूतलगाहकसामगीगापिकेति घटसा भूतलसमानवितिवेवावविरहात् विशिष्टभूतलतिषलकं ज्ञान प्रति घटज्ञानरूप काराणता । :प्रभावत्तमहं विनाऽभावज्ञानाऽसावादभावत्वगाहतसामणी अमातगाहकसामगोव्यापिकेति :अभावत्वस्याभावतुल्गविनिवेशवादमावत्वविशिष्टामावगोचरा प्रति नामावत्वज्ञाकास्य कारणता । परन्तु ज्ञानगाहतसामगी नात्मगाहकसामगीतापिता । न च ज्ञानाऽभाने = ज्ञानप्रकारकज्ञानमते आत्माऽभानमित्यस्ति इति वक्तव्यम्, तदभानेऽपि : सानातिशेषणवज्ञानाविरहेऽपि यात्मगोचरस्य 'अहं सुखी'ति भानस्य सर्वसिन्दत्वात् । इत्थं जानास्वात्मतुल्यवितिहात्वतिरहेण जानाविशिष्टात्मविषयक ज्ञान प्रति ज्ञानभानस्य कारणत्वात् स्वप्रकाशे 'इदमहं जानामीति यतसागे जाकारण पूर्वमहासत्ता प्रकारत्तालुपपतिर्वजलेपागितेति तौलागिकाशलः । तदतं तत्वचिन्तामण्यालोके जयदेवमिश्रेणापि ---> महासभातत्वविशिष्टनोडास्तधियं विनापीति बलमिचारस्तथापि गयेन (? पनि ) विना नभासते तदहीहवरेत वधीहेतुरिति तज्ज्ञानं विनापि तदविशिष्टबोधः । अतथाभूते तु तदविशिष्वदिस्ताबदिसापति निलम एव । न चाभावत्वामागोमाताऽमानवत् ज्ञानाभा यात्माऽमानमस्तेि, रोकोहापि तदबोधकमेव तदवोधनमस्तीति विशेषणज्ञानापेक्षा विशिषःन्दिर गुपगम्यत । तथा सति ज्ञानाऽमाने सुखातिविशिष्टोऽप्यात्मा न भासेत इति <- (त..िआ.प्र.ख.प.५९८) ।
ननु कर्तृत्वादिज्ञानवैशिष्यमात्मनि मा जागि व्यवहारस्प स्तविषयकज्ञानसाध्यत्तसिन्दौ विशिष्टबन्दी विशेषणज्ञानापेक्षेति तत सिदान्तो मम तु साकाइविशेषण-विशेष्योभयविषयकं विशेषणबुदयनपेक्षमेत विशिष्टज्ञानमिति राब्दान्तः । ततश्च ज्ञानवितिवेध आत्माऽपि तविषय इति आत्मविषयत्वं सर्ववितीनामिति शिपुतीप्रत्यक्षताधा------------------------ માટે ઘટગ્રાહક સામગ્રી ભૂતલગ્રાહક સામગ્રીની નિયત નથી. આથી ઘટ ભૂતલનું તુવ્યવિનિવેદ્ય નથી. આથી ઘટજ્ઞાન ઘટવિશિષ્ટ ભૂતલના જ્ઞાનમાં કારણ બને છે. અભાવના ભાન વિના અભાવનું ભાન થતું નથી. આથી અભાવગ્રાહક સામગ્રી અભાવગ્રાહક સામગ્રીની નિયત = વ્યાપક છે. આથી અભાવત્વ અભાવનું ખુલ્યવિનિવેદ્ય છે. આથી અભાવત્વજ્ઞાન અભાવવિશિષ્ટઅભાવના જ્ઞાનમાં કારાગ બનતું નથી. આ જ રીતે આત્માનું ભાન પાન જ્ઞાનના ભાન વિના થતું નથી. આથી જ્ઞાનગ્રાહક સામગ્રી આત્મગ્રાહક સામગ્રીની નિયત = વ્યાપક છે. તેથી જ જ્ઞાન પણ આત્મસુવ્યવિનિવેદ્ય છે. આથી જ્ઞાનનું જ્ઞાન પાર જ્ઞાનવિશિષ્ટ આત્માના જ્ઞાનમાં કારાગ નહિ બને. इवत: पूर्वमा नुन मान न हो। त न -माम विशेष्य'घटमहं जानामि' मेj शान वामां आया नथी.
*ज्ञानभान विना पारा आत्भानुं लान शध्य - परत: प्रधाशवाही: समाधान :- यद्धि। ना मान विना नसतेनेनु समानवित्तिवेधयाय अर्थात ना माननी सामग्री अन्य सामग्रीन नियत = व्या५ छोय-मापातको समेत स्वारसमे छीने, परंतु शानमान या विनापास 'अहं सुखी' આવું આત્માનું ભાન થાય છે, તેથી જ્ઞાનભાન વિના આત્માનું ભાન થતું નથી' આ વાત તહીન છે. આમ જ્ઞાનગ્રાહક સામગ્રી આત્મગ્રાહકસમગ્રીની નિયત = વ્યાપક ન હોવાથી જ્ઞાન આત્મતૃવિનિવેદ્ય નથી. માટે જ્ઞાનવિશિષ્ટ આત્માનું ભાન કરવું હોય તો शानन मान अनिवार्य जनशे,
पक्षमा आशय . माटे जानने वन: प्राश माननार भीमासंना मतमा 'घटमहं जानामि' मेवाननी संगति नलिश..।
* छन्द्रियसन्निहर्ष विना ज्ञान प्रत्यक्ष छरीते? - परत: प्रडाशवाही *