________________
१३६ न्यायालोके प्रथमः प्रकाशः
सम्बन्धगौरवस्य सदोषत्वस्थापनम्
'परामर्शजन्यतायामपि स एव प्रवेश्यतामिति चेत् ? न, तदीयसम्बन्धापेक्षयाऽनुमितित्वीयसम्बन्धस्य समवायरूपस्य कार्यतावच्छेदकतावच्छेदकत्वे लाघवात् ।
ननु तथाप्यनुमितित्वस्य मानसत्वव्याप्यत्वेमेवेति प्रागुक्तम् । तथा च नानुमानस्य प्रमाणान्तरत्वम् । न चानुमितेः • भानुमती --
ननु परामर्शजन्यतायां = परामर्शनिष्ठकारणतानिरूपित-कार्यतावच्छेदकको अपि सः = निरुकानुव्यवसायगोचरः साध्यनिष्ठः विधेयताविशेष एव प्रवेश्यताम् । स्मृतिसंशयादेः विधेयताविशेषानवगाहनादेव न व्यभिचारः । ततश्च लिरूपकतासम्बन्धेन दहननिष्ठविधेयताविशेषविशिष्टज्ञानमेव धूमपरामर्शजन्यं, न तु वदुतदहनानुमिति: । ततश्चानुमितिसिद्धिमनोरथ: स्यात्वादिनां पलायितः एवेति चेत् ? न, तदीयसम्बन्धापेक्षया = साध्यनिष्ठविधेयताविशेषप्रतियोगिकस्य निरूपकत्तसम्बन्धस्यापेक्षया, अनुमितित्वीयसम्बन्धस्य अनुमितित्वप्र तेयोगिकस्य समवायरूपस्य सम्बन्धस्य कार्यतावच्छेदकतावच्छेदकत्वे = परामर्शजन्यतातच्छेदकतावच्छेदकत्वे लाघवात् = कार्यतावच्छेदकतावच्छेदकसम्बन्धशरीरलाघवात् । अव्यवहितो तरत्वेनैवानतिप्रसङ्गे वह्निविधेयकत्वादेर्निवेशाज्ञावश्यकत्वात् । कि शुद्धाया निरूपकताया अतिप्रस अकत्वेन स्वनिष्ठनिरूपितानिरूपितनिरूपकताया एव परामर्शनिरूपितकार्यतावच्छेदकतावच्छेदकसंसर्गत्वमभ्युपगन्तव्यमिति सम्बन्धशरीरकृतं गौरवमपरिहार्यम् । विधेयताविशेषाणामपि विधेयभेदेन भेदात्कार्यतावच्छेदकतावच्छेदकधर्माननुगमः, तावदविधेयताविशेषेऽनुगतधर्मान्तरकल्पने गौरवात्, तस्याप्यन्ततोऽनुमितित्वोपजीवकतयाऽवश्यक्नुहास्य लघुनोऽनुमितित्वस्यैव परामर्शकार्यतावच्छेदकको प्रवेश उचितः । न च सम्बन्धगौरवस्याऽदोषत्वमिति वक्तव्यम्, तत्प्रवादस्य निर्बजित्वात्, सम्बन्धगौरवादोषत्ववादिभिरपि लघुसम्बन्धसम्भवे गुरुसम्बधाऽकल्पनाच्च । अनुमितित्वस्य जातिरूपतया लघोः समतायस्यैव परामर्शकार्यतावच्छेदकतावच्छेदकसम्बधत्वम् । अत एव न कार्यतावच्छेदकाननुगमो ऽपि लब्धावकाशः । ततश्च लाघवसहकारेणानुमितित्वाश्रयविधगा सिद्धगा प्रमाविशेषरूपया अनुमित्या स्वकरणत्वेनानुमानप्रमाणसिद्धिरिति स्यादवादिन आकृतम् ।
लब्धावकाशा नव्यनास्तिकाः पुनः शहन्ते -> नन्विति । अत्र वदन्ती' त्यनेनास्योत्तरपक्षोऽगे वर्तत इत्यत
धेयम् । तथापि = एतदव्यवहितोत्तरानुमितित्तस्यैतत्परामर्श कार्यतावच्छेदकत्वस्वीकारेऽपेि, अनुमितित्वस्य मानसत्वव्याप्यत्वमेव न तु तदविरोधित्वं इति प्रागुक्तं = समवायावच्छेशज्ञानादिनिष्ठकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्न शरीरनिष्ठकारणताप्रतिपादनावसरे 'का चालु मानोपगमेऽपसिद्धान्त:, अनुमितित्वस्य मानसत्वव्याप्यत्वाभ्युपगमात्' (दृश्यतां १२१ तमे पुष्ठे) इत्युक्तम् । तथा च = :अनुमितित्वस्य मानसत्वव्याप्यत्वप्रतिपादनाच नानुमानस्य प्रमाणान्तरत्वम् । न च अनुमितेः = अनुमितित्वावच्छिझाया: साक्षात्कारत्वे = प्रत्यक्षत्वोपगमे - जनेांतवाही
तहुत्तरानुभितित्व ? खेतत् परामर्शार्यतावच्छे
परा० । ले नव्य नास्ति तरी ओम हलिल थाय > आप स्यादाही 'दहनमनुमिनोमि' आ अनुव्यवसायमा विपयस्वश्ये અગ્નિવૃત્તિ વિધેયતાવિશેષનો જ સ્વીકાર કરો છો, તે ઠિક છે. પણ ‘પર્વત અગ્નિવ્યાપ્યધૂમવાન્ છે' આ પરામર્શના કાર્યતાઅવચ્છેદકસ્વરૂપે અનુમિતિત્વનો સ્વીકાર કરો છો - આ વાત વ્યાજબી નથી. આનું કારણ એ છે કે પરામર્શજન્યતાઅવચ્છેદકસ્વરૂપે વિધેયતાવિશેષનો જ પ્રવેશ કરી શકાય છે. આ પરિસ્થિતિમાં અનુમિતિની સિદ્ધિ અને તેના નિમિત્તે થનાર અતિરિક્ત અનુમાન પ્રમાણની સિદ્ધિ પણ અશકય બની જશે.'' < તો તે પણ વાહિયાત છે, કેમ ‘અગ્નિમાન્ પર્વત:' એવા જ્ઞાનમાં રહેનાર પરામર્શકાર્યતાના અવચ્છેદક શરીરમાં વિધેયતાવિશેષનો સમાવેશ કરવામાં આવે તો ધૂમપરામર્શનો કાર્યતાઅવચ્છેદકતાઅવચ્છેદક સંબંધ થશે વિધેયતાવિશેષપ્રતિયોગિકનિરૂપકત્વ, કારણ કે ધૂમપરામર્શકાર્યભૂત અગ્નિઅનુમિતિમાં વિધેયતાવિશેષ સ્વપ્રતિયોગિકનિરૂપકત્વસંબંધથી રહે છે. જ્યારે જાતિસ્વરૂપ અનુમિતિત્વનો ધૂમપરામર્શકાર્યતાઅવચ્છેદક શરીરમાં પ્રવેશ કરવામાં આવે તો ધૂમપરામર્શકાર્યતાઅવચ્છેદકતાઅવચ્છેદક સંબંધ થશે સમવાય, જે એક, અખંડ અને અવિનાશી હોવાથી કાર્યતાઅવચ્છેદકતાઅવચ્છેદક સંબંધ શરીરમાં લાઘવ થશે. લઘુસંબંધ સંભવિત હોય તો ગુરુભૂત કાર્યતાઅવચ્છેદકતાઅવચ્છેદક સંબંધનો સ્વીકાર કરવો સંગત નથી. આમ લાઘવ સહકારથી અનુમિતિસ્વરૂપ પ્રમાવિશેષની સિદ્ધિ થઈ જશે અને તેના કરણરૂપે પ્રત્યક્ષભિન્ન અનુમાન પ્રમાણની સિદ્ધિ પણ નિરાબાધ બનશે. * जनुभिति मानसप्रत्यक्ष छे - नव्यनास्ति
पूर्वपक्ष :- ननुः । स्याद्वाही मतानुसार अमे परामर्शना अर्थताव धर्मस्वये तत्यवतोत्तरअनुमितित्वनो સ્વીકાર કરીએ તો પણ સ્વતંત્ર અનુમાન પ્રમાણ સિદ્ધ થવાની આપત્તિને અવકાશ રહેતો નથી, કારણ કે અમે પૂર્વે જ બતાવી ગયા છીએ કે અનુમિતિત્વ માનસત્વવ્યાપ્ય ધર્મ છે. અર્થાત્ અનુમિતિ પણ માનસવિશેષાત્મક જ છે, નહિ કે માનસપ્રત્યક્ષવિલક્ષણ. આથી